________________
श्रीकल्पसूत्रे
1162811
Jain Education Inte
फलं मोक्खो निराबाहा - ताक्खयि मुहं रसो । वीरस्स भवरुक्खोऽमू, कप्पसुत्तस्सरूनगो ॥ ४ भव्वसंकष्पकप्पदु - कप्पो चिंतिय दायगी । सेवियो विणया णिश्चं देइ सिद्धिमणुत्तरम् ॥ ५ ॥ इय कष्पसुतं संपूणं ॥
छाया - नयसारभवो भूमि, रालवालं च भावनाः । सम्यक्तं वीजमाख्यातं जलं निश्शङ्कितादिकम् ॥ १ अङ्कुरो नन्दजन्मं च वृत्तिः स्थानक विंशतिः । वृक्षो वीरभवो यस्य शाखा गणधारिणः ॥ २ चतुस्संघः प्रशाखाः सामाचार्यो दलानि च । पुष्पावलि च त्रिपदी द्वादशाङ्गी सुगन्धकः ॥ ३ उपसंहार
अब सूत्रकार इस कल्पसूत्र को कल्पवृक्ष समान निरूपित करते हुए और फल बतलाते हुए उपसंहार करते हैं- भगवान् महावीर का कल्पसूत्ररूप यह भत्र-क्ष है । नयसार का भव इसकी भूमि है । भावनाएँ इसकी क्यारी हैं । समकित बीज है। निःशंकित आदि जल है ॥ १ ॥ नन्दका जन्म अंकुर है। बीस स्था नकबाड है। महावीर का भत्र वृक्ष है, जिसकी शाखाएँ गगधर हैं ||२|| चतुर्विधसंघ प्रशाखाएँ ( टहनियाँ ) है । समाचारिया पत्ते हैं । त्रिपदी फूल हैं। बारह अंग सौरभ म्रुगंध है ||३|| मोक्ष इसका फल है । अन्याबाध,
उपसंहार
મૂળના અ”—હવે સૂત્રકાર આ કલ્પસૂત્રને કલ્પવૃક્ષ સમાન નિરૂપિત કરી તેનું ફૂલ અતાવે છે. કલ્પસૂત્રરૂપ ભગવાન મહાવીરનું આ ભવ-વૃક્ષ છે ! નયસારના ભવ, આ ભવ-વૃક્ષની ભૂમિ છે. ભાવનાઓ, તે ભવવૃક્ષની કયારી છે. આ વૃક્ષમાં સકિત તેનુ' ખીજ છે; અને નિઃશકિત આદિ પ્રાણી છે. ॥ ૧॥ નંદનો જન્મ 'કુર છે. વીસ સ્થાનકા એ મહાવીરના ભવવૃક્ષની વાડ છે. મહાવીરના જીવ વૃક્ષ છે, ને ગણધરા તેની શાખાઓ છે. ॥ ૨ ॥
कल्प
मञ्जरी
ढीका
उपसंहारः
।। सू० १२१॥
॥४८७॥
www.jainelibrary.org