Book Title: Kalpasutram Part_2
Author(s): Ghasilal Maharaj
Publisher: Sthanakwasi Jain Shastroddhar Samiti Rajkot

View full book text
Previous | Next

Page 500
________________ पोकल्पसूत्रे ४८९ ॥ *20000 Jain Educatio ऽस्ति । अस्य वृक्षस्य भूमिः - उत्पत्तिस्थानं नयसारभवः । भावनाः = अनित्याशरणादि द्वादशभावना आलवालम् । अस्य बीजं सम्यक्त्वम् आख्यातं = कथितम् । जलं सेचनजलस्थानीयं निश्शङ्कितादिकं = निश्शङ्किताद्यष्टविधसम्यक्त्वा चाररूपं बोध्यम् । नन्दजन्म = पञ्चविशतितमो भवोऽस्य वृक्षस्य अङ्कुरः । अस्य वृत्तिः स्थानकविंशतिः विंशतिस्थानकानि । एवंरूपो वीरभवः = महावीर जन्मरूपो वृक्षोऽस्ति । अस्य वृक्षस्य शाखा; गणधारिणः - गणधरा गौतमादयः सन्ति, प्रशाखाः चतुस्सङ्घः चतुर्विधः सङ्घः सन्ति, अस्य दलानि पत्राणि सामाचार्यः =साध्वाचाररूपादशआवश्यकादि सामाचार्यश्च सन्ति । अस्य पुष्पावलि त्रिपदी - उत्पादव्ययधौव्यरूपा विज्ञेया । त्रिषदीरूपायाः पुष्पावल्याः सुगन्धकः = सुगन्धो द्वादशाङ्गी विद्यते । फलं चास्य मोक्षः । तस्य रसो निराबाधानन्ताक्षयि = अव्याहतम् अनन्तं टीका का अर्थ- सबसे पहले वृक्ष की उत्पत्ति के योग्य अच्छी भूमि देखभाल कर क्यारी बनाकर, आम्र आदि रसदार फलों के बींज वहाँ बोये जाते हैं। फिर उन्हें जल से सींचें जातें है । तत्पश्चात् वे बीज अंकुररूप से उगते हैं। उनकी रक्षा के लिए बाड़ लगाई जाती है। इस प्रकार के प्रयत्न से वे बीज पत्तों, शाखाओं प्रशाखाओ ( टहनियों) से युक्त वृक्षों के रूप में परिणत होजाते हैं। उनवृक्षों में सरस और सुगंधित पुष्प और फल लगते हैं। इसी प्रकार यह कल्पसूत्र भगवान् के भव-वृक्ष के समान है। इसकी भूमि - उत्पत्तिस्थान नयसार का भव है । अनित्य, अशरण आदि बारह भावनाएँ इसकी क्यारी हैं । इसका बीज समकित कहा गया है। निःशंकित आदि सम्यक्त्व के आठ आचार इसे सींचने के लिये जल के समान हैं। वीस स्थानक इसकी वाड़ है । ऐसा यह वीर-भव वृक्ष के समान है। गौतम आदि गणधर इस वृक्ष की शाखाए हैं । चतुर्विध संघ प्रशाखाएँ — शाखाओं की शाखाएँ हैं आवश्यक आदि साधु आचार रूप दस प्रकार की समाचारियाँ इसके पत्ते हैं। उत्पाद, व्यय, ध्रौव्यरूप त्रिपदी इसकी पुष्पावली है। द्वादशांगी इसका सौरभ है । मोक्ष इसका फल है । व्याबाध, अनन्त असीम और अक्षय सुख इसका रस है । ટીકાના મથ॰—સૌથી પહેલાં વૃક્ષની ઉત્પત્તિને ચેાગ્ય સારી જમીન જોઈ ને કયારી બનાવીને આા આદિ રસદાર કળાનાં મીંજ ત્યાં વાવવામાં આવે છે. પછી તેને પાણી પાવામાં આવે છે. ત્યારબાદ તે ખીજ અંકુર રૂપે ઉગે છે. તેના રક્ષણ માટે વાડ બનાવાય છે. આ પ્રકારના પ્રયત્નથી તે બીજ પાન, ડાળિયા, અને પ્રશાખાઓ (ટહુનિયેા) વાળાં વૃક્ષ રૂપે પરિણમે છે. તે વૃક્ષાને સરસ અને સુગ ંધિદાર ફૂલા અને ફળેા આવે છે. એજ પ્રમાણે આ કલ્પસૂત્ર ભગવાનનાં ભવ-વૃક્ષ જેવુ છે. તેની ભૂમિ-ઉત્પત્તિ સ્થાન નયસારને ભવ છે. અનિત્ય શરણુ આદિ ખાર ભાવનાએ તેની કયારી છે. સામકિત તેનું બીજ કહેવાયું છે. નિઃશ ંકિત આદિ સમ્યક્ત્વના માટ આચાર તેને સિંચવાનાં જળ જેવાં છે. વીસ સ્થાનક તેની વાત છે. એવા આ વીર ભવ વૃક્ષના જેવા છે. Leone SENTE कल्प मञ्जरी टीका उपसंहारः ।। सु०१२१ ॥ ||४८९ ।। www.jainelibrary.org.

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504