Book Title: Kalpasutram Part_2
Author(s): Ghasilal Maharaj
Publisher: Sthanakwasi Jain Shastroddhar Samiti Rajkot

View full book text
Previous | Next

Page 492
________________ श्रोकल्प मूत्रे ॥४८१॥ Jain Education; शमश्रेणि ६, जिनकल्प ७, संयमत्रिकम् = परिहारविशुद्धमुक्ष्म संपराय - यथाख्यातचारित्रम् - इति चारित्रत्रयम् ८, केवलज्ञानम् ९, सिद्धिः १० - इति । मोक्षं गते तु तस्मिन् एतानि दशस्थानानि व्युच्छिन्नानि । radise द्वे संग्रहणगाथे- ' वारस वरिसेहिं' इत्यादि । वीराद्-वीरनिर्वाणाद् द्वादशवर्षेषु व्यतीतेषु मः सः वर्षेषु व्यतीतेषु सुधर्मा मोक्षं गतः । तथा चतुष्पष्टौ वर्षेषु व्यतीषु जंबूस्वामी मोक्षं गतः । तत्र=तस्मिन् जंबूस्वामिनि मोक्षं गते दशस्थानानि व्युच्छिन्नानि विच्छेदं प्राप्तानि । तानि दशस्थानानि - मनः = मनः पर्यवज्ञानम् १. परमावधिज्ञानम् २. पुलाकः = पुलाकलब्धिः ३, आहारकः = आहारकलब्धिः ४, क्षपकः क्षपकश्रेणिः ५, उपशमः = उपशमश्रेणिः ६, कल 1: = जिनकल्पः ७, संयमत्रिकम् ८, केवलम् = केवलज्ञानम् ९, सिद्धिः = मोक्षश्रेति दशस्थानानि जंबां= जंबूस्वामिनि मोक्षं गते व्युच्छिन्नानीति ॥ १२० ॥ ( १ मनः पर्यत्रज्ञान, (२) परमावधिज्ञान, (३) पुलाकलब्धि, (४) आहारक शरीर, (५) क्षपकश्रेणी, (६) उपशमश्रेणी, (७) जिनकल्प, (८) तीन चारित्र - १रिहारविशुद्धि, सूक्ष्मसांपराय और यथाख्यात, (९) केवलज्ञान और (१०) मोक्ष | जंबूस्वामी के मोक्ष पधारने पर यह दस स्थान विच्छिन्न हो गये । इस विषय में दो संग्रहणीगाथाएँ हैं— वीर - निर्माण से बारह वर्ष बीतने पर गौतम सिद्ध हुए, बीस वर्ष बीतने पर सुधर्मास्वामी मोक्ष पधारे तथा चौसठ वर्ष बीतने पर जंबूस्वामी मोक्ष पधारे। जंबूस्वामी के मोक्ष जाने पर दसस्थान अर्थात् दस बातें विच्छिन्न हो गई । वह दसस्थान यह हैं - १ मनः पर्यवज्ञान, २ परमावधिज्ञान, ३ पुलाकपुलाकलब्धि, ४ आहारकलब्धि, ५ क्षपकश्रेणी, ६ उपशम श्रेणी, ७ जिनकल्प, ८ तीन चारित्र, ९ केवलज्ञान और १० मोक्ष | जंबूस्वामी के मुक्त होने पर यह दस स्थान विच्छिन्न हुए |०१२०॥ (१) मनःपर्यवज्ञान (२) परभावविज्ञान (3) पुसाङ -सम्धि (४) महार४- शरीर (4) क्षय:- श्री (६) उपशम-श्रेणी (७) निन- उदय (८) त्र यारित्र परिहार- विशुद्धि, सूक्ष्म-सांपराय भने यथाभ्यात (6) ठेवणज्ञान માક્ષ તેમના નિર્વાણુ માદ એ દસ સ્થાન વિચ્છેદ પામ્યા. તે વિષે એ સંગ્રહણી ગાથાઓ છે. વીર–નિર્વાણુને ખાર વર્ષે પસાર થતાં ગૌતમ સિદ્ધ બન્યા, વીસ વર્ષ વીતતાં સુધર્માંસ્વામી મેાક્ષ ગયા તથા ચેાસઠ વર્ષ વીતતાં જ ભૂસ્વામી મેક્ષ ગયા. જ ભૂસ્વામી માન્ને જતાં નીચેના દસ સ્થાન વિછિન્ન થઈ ગયાં. તે इस स्थान माछे- (१) मनः पर्यवज्ञान (२) परभावधिज्ञान, (3) पुसाउसन्धि, (४) आहार-सम्धि, (५) क्षयश्री, (१) उपशम श्रेणी, (७) निम्य, (८) त्र यास्त्रि (E) ठेवणंज्ञान भने (१०) भोक्ष. भूस्वामी भोक्षे व આ દસ સ્થાન વિચ્છિન થયાં (સૂ॰૧૨૦) For Private & Personal Use Only कल्प मञ्जरी टीका जंबू स्वामिपरिचय वर्णनम् । ।'०१२० ।। ॥४८१ ॥ www.jainelibrary.org.

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504