Book Title: Kalpasutram Part_2
Author(s): Ghasilal Maharaj
Publisher: Sthanakwasi Jain Shastroddhar Samiti Rajkot

View full book text
Previous | Next

Page 472
________________ श्रीकल्पसूत्रे ॥४६१॥ 與漢承 यतः आत्मा एक एव = सजातीयद्वितीयरहित एव परलोकात् आगच्छति च = पुनः एकाकी एव लोके गच्छति । न कोऽपि तेन - आत्मना सार्द्ध-सह, आगच्छति गच्छति च । तदुक्तम्- ' एगोहं' इत्यादि । एकः=अद्वितीयः अहमस्मि, कोऽपि मे= मम नास्ति । अहं च अन्यस्य कस्यापि नास्मि । एवम् = इत्थम् मनसा = चित्तेन अदीनम् = उदारम् आत्मानम् अनुशासयेत् ॥ १ ॥ इत्यादिवचनेन एकत्वभावनाभावितस्य गौतमस्वामिनः कार्तिक शुक्लप्रतिपदि दिनकरोदयसमये = सूर्योदयसमकाले एव लोकालोकाऽऽलोकन समर्थ = लोकालोकदर्शनक्षमं निर्वाणं = मोक्षकारणतया तत्स्वरूपं कृत्स्नं सर्वपदार्थसाक्षात्कारितया सर्वस्वरूपम् प्रतिपूर्ण = वैकल्यरहिततवाऽविकलम् अव्याहतम् = व्याघातवर्जितं निरावरणम् = आवरणरहितम्, अनन्तम्=अन्तरहितम्, अनुत्तरम् = सर्वश्रेष्ठ केवलवरज्ञानदर्शनं= केवलज्ञानं - केवलदर्शनं च समुत्पन्नं= संसार में मेरा कौन है ? और में किस का हूँ, क्यों कि यह आत्मा विना किसी दूसरे आत्मा के साथ - अकेला ही परलोक से आता है और अकेला ही परलोक में जाता है । न कोई आत्मा के साथ आता है, न साथ जाता है। कहा भी है 'मैं अकेला हूँ - अद्वितीय हूँ। मेरा कोई नहीं है और मैं किसी का नहीं हूँ। इस प्रकार मन से अपने दैन्यरहित - उदार आत्मा का अनुशासन करे !" इस प्रकार एकत्वभावना से प्रभावित हुए गौतम स्वामी को कार्त्तिक शुक्ला प्रतिपदा को, ठीक सूर्योदय के समय ही, लोक और अलोक को जानने-देखने में समर्थ, मोक्ष के कारणभूत, समस्त पदार्थों को प्रत्यक्ष करने वाले, अविकल - सम्पूर्ण, सब प्रकार की रुकावटों से रहित, सब प्रकार के आवरणों से रहित, सब प्रका रकी द्रव्य क्षेत्र काल भाव संबंधी परिधियों से रहित तथा शाश्वतस्थायी और सर्वोत्तम केवलज्ञान और અને હું' કાઇના નથી, કારણ કે આત્મા બીજા કાઈ પણ આત્માના સાથે વિના એકલે જ પરલેકમાંથી આવે છે અને એકલા જ પરલોકમાં જાય છે. આત્માની સાથે કાઈ આવતું પણ નથી અને જતું પણ નથી. કહ્યું પણ છેહું એકલા -અદ્વિતીય છું. મારૂ કાઈ નથી અને હું કોઈના નથી. આ પ્રમાણે મનથી પેાતાના દૈન્યરહિતઉદાર આત્માનું અનુશાસન કરે. 66 " આ પ્રમાણે એકત્ર ભાવનાથી પ્રભાવિત થયેલ ગૌતમ સ્વામીને કાક સુદ એકમે ખરાખર સૂર્યોદયને સમયે જ લેક અને અલકને જાણવા-દેખવાને સમથ મેાક્ષના કારણભૂત, સમસ્ત પદાર્થાને પ્રત્યક્ષ કરનાર, અવિકલ–સંપૂ, સધળી જાતની આખિલીએ વિનાનું, સઘળા પ્રકારના આવરણા વિનાનું, સઘળા પ્રકારની દ્રવ્ય, ક્ષેત્ર, કાળ અને For Private & Personal Use Only Jain Educationational Jabour Duront on our Tory in our only on our Fr 藏 कल्प मञ्जरी टीका गौतम स्वामिनः केवलप्राप्तिः । ।। सू० ११६॥ ॥४६१॥ dww.jainelibrary.org.

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504