Book Title: Kalpasutram Part_2
Author(s): Ghasilal Maharaj
Publisher: Sthanakwasi Jain Shastroddhar Samiti Rajkot

View full book text
Previous | Next

Page 477
________________ : श्रीकल्पसूत्रे ॥४६६॥ Jain Education In वैक्रयिकसम्पदा, अर्धतृतीयेषु द्वीपेषु द्वयोश्च समुद्रयोः पर्याप्तकानां सव्झिपञ्चेन्द्रियाणां मनोगतान भावान् जानतां पञ्चशतानां विपुलमतीनां उत्कृष्टा त्रिपुलमतिसम्पदा, सदेवमनुजासुरायां परिषदि वादे अपराजितानां चतुश्शतानां वादिनां उत्कृष्टा वादिसंपदा जाता। सिद्धानां यावत् सर्वदुःखमहीनानां सप्तशतानामन्तेवासिनां उत्कृष्टा संपदा, एवमेव चतुर्दशशतानामार्थिकासिद्धानाम् उत्कृष्टा संपदा, एवं सर्वा एकविंशतिः शतानि सिद्धसंपदा आसीत् । गतिकल्याणानां स्थिति कल्याणानामागमिष्यद्भद्राणामष्टशतानामनुत्तरोपपातिकानामुत्कृष्टा अनुत्तरोपपातिकसम्पदाssसीत् । द्विविधा चान्तकृत भूमिरासीत्, तद्यथा - युगान्तकृतभूमिश्च पर्यायान्तकृतभूमिश्र ॥०११७।। टीका- 'तेगं कालेणं तेणं समएणं' इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य इन्द्रभूति - प्रभृतीनाम् = इन्द्रभूत्यादीनां चतुर्दशसहस्र १४००० साधूनाम् उत्कृष्टा साधुसम्पदा - साधुसम्पत्तिरासीत् । द्वीपों और समुद्रों के पर्याप्त संत्री पंचेन्द्रिय जीवों के मनोगत भावों को जाननेवाले पाँचसौ विपुलमति ज्ञानयोकी विपुलमति-सम्पदा थी। देवों, मनुष्यों और असुरों सहित परिषद् में, बाद-विवाद में, पराजित न होनेवाले - चारसौ वादियों की उत्कृष्ट बादी-सम्पदा थी । सिद्धों यावत् समस्त दुःखों से रहित सातसौ सिद्धों की उत्कृष्ट सिद्ध-सम्पदा श्री । इसी प्रकार चौदहसौ आर्यिका सिद्धों की उत्कृष्ट सम्पदा थी । इस तरह दोनों को मिलाकर इक्कीस सौ सिद्धों की सम्पदा थी। गतिकल्याण, स्थितिकल्याण और भावीभद्र आठ सौ अनुत्तरोपपातिकों (अनुत्तर विमान में उत्पन्न होने वालों) की उत्कृष्ट अनुत्तरोपपातिक सम्पदा थी। दो प्रकार की अन्तकृत भूमि थी। जैसे - युगान्तकृतभूमि और पर्यायान्तकृतभूमि ॥०११७॥ 1 टीका का अर्थ - उस काल और उस समय में श्रमण भगवान् महावोर की इन्द्रभूति आदि चौदह हजार साधुओं की उत्कृष्ट साधु-सम्पदा थी; अर्थात् भगवान् के चौदह हजार साधु थे। चन्दनवाला आदि छत्तीस અઢી દ્વીપ અને એ સમુદ્ર પન્તના પર્યાપ્તસજ્ઞી પચેન્દ્રિય જીવાના મનેાગત ભાવાને જાણુવાવાળા પાંથસે વિપુલમતિ જ્ઞાનીઓની વિપુલમતિ-સ ંપદા હતી. દેવા, મનુષ્યા અને અસુરે સહિતની પરિષદમાં વાદ-વિવાદમાં પરાજિત ન થવાવાળા ચારસો વાદીઓની ઉત્કૃષ્ટ વાદીસ’પદા હતી. સિદ્ધો યાવત સમસ્ત દુઃખોથી રહિત સાતમા સિદ્ધોની ઉત્કૃષ્ટ સિદ્ધ-સંપદા હતી. આ પ્રકારે ચોઇસેા આર્થિકા-સિદ્ધોની ઉત્કૃષ્ટ સંપદા હતી. આ પ્રમાણે બન્ને મળી એકવીસસેા સિદ્ધોની સ'પદા હતી. ગતિકષાળુ, સ્થિતિકલ્યાણ અને ભાવીભદ્ર આઢસા અનુત્તરાપપાતિક અનુત્તર વિમાનમાં જવાવાળાની दृष्ट संहा हती. मे प्रभारनी ततभूमि हुती. (१) युगान्तकृत भूमि, (२) पर्यायान्तकृत भूमि. (सू०११७) વિશેષાથ”—તે કાળ અને તે સમયે શ્રમણ ભગવાન મહાવીરનું શાસન એટલું બધું વેમવતું હતું કે ચૌદ હજાર પુરુષા સાધુ પર્યાય પાળી રહ્યા હતા. ભગવાનના પ્રવચનના દેશ કેવળ ભાવી જીવાને સંસારસાગરમાંથી બચાવી कल्प मञ्जरी टीका भगवत्परिवार वर्णनम् । ॥सू०११७॥ ॥४६६॥ Fw.jainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504