________________
श्री कल्पमुत्रे | ४७५ ।।
Sex Tu
निर्वाणानन्तरं विंशतिवर्षेषु व्यतिक्रान्तेषु = व्यतीतेषु निजपट्टे = जम्बूस्वामिनं स्थापयित्वा शिवं=मोक्षं गतः । सू० ११९ ।। जंबू स्वामिपरिचओ
मूलम् - रायगिहे णयरे उसभदत्तस्स सेट्टिणो धारिणीए अंगजाओ पंचमदेवलोगाओ चुभो जंबू नाम पुती होत्या । सोय सोलसररिसीओ सिरीसुहम्मसामिसमीवे धम्मं सोचा पडिबुद्धो पडिवन्नसीलसम्मत्तो अम्मापऊणं दढागण अट्ठकन्नाओ परिणी । विवाहरत्तीए सो ससिणेहादि - ताहि पेमसंमिय वाणीहिं न वामहिओ । सो य परोप्परं कहापडिकहाहिं ता अट्ठवि इत्थीओ पडिबोहीअ । तीए रत्तीए चारियहं गिहे पि नवनव अन्भहिएहिं चउहिं चोरस एहिं परिवुडं पभवाभिहं चोरंपि पडिवोहीअ । तओ पच्छा उइयंमि दिणयरे पंचसयचोरभज्जदृग-तज्जणगजणणी हिसद्धिं सयं पंचसयसचवीसइइमो होऊणं णवणवईओ कणगकोडीओ परिचज्ञ सुम्मसामिसमी पवइओ से णं सिरिजंबूसामी सोलसवरिसाई गिद्दत्थत्ते, वीस वासाई छाउमस्थे, चोयालीसं वासाई केवलिपज्जाए एवमसीई वासाई सच्चाउयं पालइत्ता पमवं अणगारं नियपट्टे ठाविय सिरिवीर निव्वाणाओ चउसहितमे वरिसे सिद्धिं गए ।
सिरिजंबूसामी जाव मोक्खंगओ नासी ताव एव भरहे वासे दसठाणा भर्विसु, तं जहा - मणपज्जवणाणं १, परमोहिणाणं २, पुलागलद्धी ३, आहारगसरीरं ४, खत्रगसेणी ५, उवसमसेणी ६, जिगकप्पो ७, संजमत्तिगं ८, केवलणाणं ९, मिझणा १० यत्ति मोक्खं गए उ तस्सि एया ठाणा बुच्छिष्णा ।
भवति एत्थ दुवे संगहणी गाहाओ
वारसवरिसेहि गोयम, सिद्धो वीराउ वीसहि मुहम्मो । चरसहीए जंबू, वुच्छिन्ना तत्थ दस ठाणा ॥ १ ॥
मण १, परमोहि २, पुलाए ३, आहारग ४, खवग ५, उवसमे ६, कप्पे ७ ।
संजमतिग ८, केवल ९, सि-झणा १०, य जंबुम्मि बुच्छिन्ना || २ || इइ ||०१२०॥
समस्त आयु भोग कर, श्रमण भगवान् महावीर के मोक्षगमन के पश्चात् बीस वर्ष व्यतीत होने पर जंबू स्वामी को अपने पाट पर स्थापित करके मोक्ष पधारे ॥ ०११९ ॥
વર્ષ કેવલજ્ઞાનની પ્રાપ્તિ કરી આઠ વર્ષ સુધી કેવલી અવસ્થામાં સ્થિત રહી સામુ (૧૦૦) વર્ષ પૂરૂ કર્યા બાદ એટલે ભગવાન માક્ષે ગયા પછી વીસ વર્ષ પૂરા થયે મેાક્ષમાગ ખુલ્લા રહે ને ભગવાનની દ્રાૠશાંગી લેાકેાને સતત સાંભળવા Jain Education भजे ते राहाथी स्वाभी नेवा उत्तम भने योग्य पुरुषने घाटे स्थिर . ( सू० ११५)
Use Only
कल्प
मञ्जरी टीका
जंबू स्वामि परिचय वर्णनम् ।
॥ ०१०२ ॥
॥४७५ ॥
www.jainelibrary.org