________________
कल्पमञ्जरी टीका
छाया-तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य इन्द्रभूतिमभृतीनां चतुर्दशसहस्रसाधूनामुत्कृष्टा साधुसम्पदा जाता। चन्दनबालाप्रभृतीनां पत्रिंशच्छ्रमणीसाहस्रीणामुत्कृष्टा श्रमणौसम्पदा,
शङ्खपुष्कलिप्रभृतीनामेकोनषष्टिसहस्राभ्यधिकानामेकशतसहस्रश्रमणोपासकानामुत्कृष्टा मणोपासकसम्पदा, सुलसाश्री कल्प
रेवतीप्रभृतीनामष्टादशसहस्राभ्यधिकानां त्रिशतसहस्रश्रमणोपासिकानामुत्कृष्टा श्रमणोपासिकसम्पदा, अजिनानां मूत्र
जिनसंकाशानां सर्वाक्षरसंनिपातिनां जिनस्येवावितथं व्याकुर्वतां त्रिशतानां चतुर्दशपूर्षिणामुत्कृष्टा चतुर्दशपूर्ति॥४६५॥
सम्पदा, अतिशयमाप्तानां त्रयोदशशतानाम् अवधिज्ञानिनां उत्कृष्टा अवधिज्ञानिसम्पदा, उत्पन्नवरज्ञानदर्शनधराणां सप्तशतानां केवलज्ञानिनां उत्कृटा केवलज्ञानिसम्पदा, अदेवानां देवर्द्धिपाप्तानां सप्तशतानां वैक्रियिणां उत्कृष्टा
भगवान् के परिवार का वर्णन मूल का अर्थ-'तेणं काले णं' इत्यादि। उस काल और उस समय में श्रमण भगवान महावीर की इन्द्रभूति आदि चौदह हजार साधुओं की उत्कृष्ट साधु-संपदा था । चन्दनवाला आदि छत्तीस हजार साध्वियों की उत्कृष्ट साध्वो संपदा थी। शंख, पुष्कलि आदि एक लाव उनसठ हजार श्रावकों को उत्कृष्ट श्रावकसम्पदा थी। मुलसा रेवती श्रादि तीन लाख अठारह हजार श्राविकाओं की उत्कृष्ट श्राविका-सम्पदा थी। जिन नहीं परन्तु जिन के समान, सर्वाक्षरसन्निपाती और जिन की भांति ही सत्य प्ररूपणा करने गले चौदह पूर्वधारकों की उत्कृष्ट तीनसौ चौदह उत्कुष्ट पूर्वधारी-सम्पदा थी। अतिशय को प्राप्त तेरहसौ अवधिज्ञानियों की अवधिज्ञानी-सम्पदा थी। सातसौ उत्पन्न-पर शानदर्शन को धारण करनेवाले केवलियों की केवली-सम्पदा थी। देव न होने पर भी देव-ऋद्धि को प्राप्त सातसौ वैक्रियलब्धि के धारकों की क्रियिक-सम्पदा थी। अढाईत
ભગવાનના પરિવારનું વર્ણન भूगन। मथ-'तेणं कालेणं या त समये अभय मावान महावीर ने, इन्द्रभूति विशेष यौ। હજાર સાધુઓની ઉત્કૃષ્ટ સાધુસંપઢા હતી. ચંદનબાળા વિગેરે છત્રીશ હજાર સાધ્વીઓની ઉત્કૃષ્ટ સંપદા હતી.
શંખ, પુષ્પકલિ વિગેરે એક લાખ એગણસાઠ હજાર શ્રાવકેની શ્રાવક સંપદા હતી. સુલસા રેવતી વિગેરે ત્રણ લાખ Rી અઢાર હજાર શ્રાવિકાઓની સંપઢા તેમને હતી. જીન નહિં પણ જીન સમાન, સારસન્નિપાતી અર્થાત સર્વશ્રતના
જાણનાર અને જેની વૃત્તિ સત્ય પ્રરૂપણ કરવાવાળી, એવા ચૌદ પૂર્વ ધારકેની, ત્રણસે ઉત્કૃષ્ટ ચૌદ પૂર્વ ધારી સંપદા હતી. તેણે અતિશયની પ્રાપ્તિવાળા તેરસ અવધિજ્ઞાનીઓની-અવધિજ્ઞાની સંપદા હતી. સાતસો ઉત્પન વરજ્ઞાન દર્શનને ધારણ કરવાકરવા વાળા કેવળજ્ઞાનીઓની કેવળી સંપદા હતી. દેવ નહિ પણ દેવઋદ્ધિને પ્રાપ્ત સાતસે મુનિએની ઉત્કૃષ્ટ સંપદા હતી.
भगवत्परिवार
वर्णनम्। ॥सू०११७॥
॥४६५॥
Jain Education International
For Private
SEEGww.jainelibrary.org
Personal Use Only