________________
श्री कल्प॥ ४५९॥
CCESS
टीका- 'तए णं से गोयमसामी' इत्यादि । ततः खलु सः गौतमस्वामी श्रमणस्य भगवतो महावीरस्य निर्वाण = मोक्षं श्रुत्वा वज्राहत इव वज्रताडितवत् क्षण-क्षणपर्यन्तं, मौनं अवलम्ब्य = आश्रित्य स्तब्ध: = कुण्ठितचेष्टः जातः, ततः पश्चात् तदनु मोहवशङ्गतः = जातमोहः स गौतमस्वामी विलपति = विलापं करोतिभो भो भदन्त ! महावीर ! हा ! हा ! वीर ! एतत् किं कृतम् भगवता ! चरणपर्युपासकं = स्वचरणसेवकं माम् दूरे प्रेष्य मोक्षं=निर्वाणं गतः । किम् अहं त्वां हस्तेन गृहीत्वा अस्थास्यम् = स्थितोऽभविष्यम् ?, किं- देवानुमियाणां निर्वाणविभागं प्रार्थयिष्यम् = अयाचिष्ये ? येन हेतुना मां दुरे प्रेषयः =प्रेषितवान् । यदि दीनसेवकम् मां स्वेन सार्द्धम्=अनेष्यः, तदा तर्हि किं मोक्षनगरं मुक्तिपुरं सङ्कीर्ण = निरवकाशम् अभविष्यत् ? | महापुरुषास्तु सेवकं विना क्षणमपि न तिष्ठन्ति, भदन्तेन सा=सेवक सहनयनी नीतिः = परिपाटी कथं केन प्रकारेण विस्मृता = विस्मरणपथं नीता ? इयम् = एषा प्रवृत्तिः विपरीता = विपर्यस्ता जाता । सहनयनं तु तावत् दूरे तिष्ठतु, परं= किन्तु अन्तसमये = निर्वाणकाले, मां दृष्टितोऽपि = नेत्रतोऽपि दूरे माक्षिपः = मक्षिप्तवान् । कः अपराधः मया कृतः ?
टीका का अर्थ-तत्र गौतमस्वामी श्रमण भगवान् महावीर का निर्वाण हुआ सुन कर मानों वज्र से आहत हुए हों, इस प्रकार क्षणभर मौन रह कर सुन्न हो गये ! तत्पश्चात् मोह के वश हो कर वह विलाप करने लगे, हे भगवन् ! महावीर ! हा ! हा ! वीर ! आपने यह कया किया ? मुझ चरणसेवक को दूर भेज दिया और आप स्वयं मोक्ष चल दिये ! क्या मैं आप को हाथ से पकड़ कर बैठ जाता ? क्या आप के मोक्ष में हिस्सा माँग लेता ? फिर क्यों मुझे दूर भेज दिया ? अगर मुझ गरीब सेवक को अपने साथ लेते जाते तो क्या मोक्ष- नगर में जगह न मिलती ? महापुरुष सेवक के विना क्षण भर भी नहीं रहते, भदन्त ने यह परिपाटी कैसे भुला दी ? यह ता उलटी ही बात हो गई ! खैर, साथ ले जाना तो दूर रहा, मुझे
से भी ओझल फेंक दिया ! क्या अपराध किया था मैंने, जिससे आपने ऐसा किया ? अब आप
ટીકાને અથ—જ્યારે ભગવાન મહાવીર નિર્વાણ પામ્યા તે સાંભળીને ગૌતમસ્વામીને જાણે વાપાત થયેા હાય તેવા આઘાત લાગ્યો. આ પ્રમાણે ક્ષણવાર મૌન રહીને સૂનમૂન થઈ ગયા. ત્યારબાદ માહને વશ થઇને તે વિલાપ કરવા લાગ્યા—હે, હે, ભગવાન ! મહાવીર ! અરે રે! વીર! આપે આ શું કર્યું ? ચરણુ સેવક એવા મને દૂર મેકલીને આપ મોક્ષે સિધાવ્યા ! શું હું આપના હાથ પકડી બેસી જવાના હતા ? શુ આપના મેાક્ષમાં ભાગ માગત? તે મને શા માટે દૂર માકલી દીધા ? જો મને–ગરીમ સેવકને આપની સાથે લઇ ગયા હોત તેા શુ મેક્ષ–નગરમાં જગ્યા ન મળત ? મહાપુરુષ સેવક વિના એક ક્ષણ રહેતા નથી, આપે આ પરિપાટી (નિયમ) કેમ ભૂલાવી દીધી ? આ તે અવળી જ વાત બની ગઇ! ખેર, સાથે લઈ જવાનુ' તે દૂર રહ્યુ. પશુ મને આખા સામેથી
For Private & Personal Use Only
Jain Educationmational
कल्प
मञ्जरी
टीका
गौतमस्वामिबिलापवर्णनम् ।
।। ०११६ ॥
॥ ४५९॥
www.jainelibrary.org