Book Title: Kalpasutram Part_2
Author(s): Ghasilal Maharaj
Publisher: Sthanakwasi Jain Shastroddhar Samiti Rajkot

View full book text
Previous | Next

Page 470
________________ श्री कल्प॥ ४५९॥ CCESS टीका- 'तए णं से गोयमसामी' इत्यादि । ततः खलु सः गौतमस्वामी श्रमणस्य भगवतो महावीरस्य निर्वाण = मोक्षं श्रुत्वा वज्राहत इव वज्रताडितवत् क्षण-क्षणपर्यन्तं, मौनं अवलम्ब्य = आश्रित्य स्तब्ध: = कुण्ठितचेष्टः जातः, ततः पश्चात् तदनु मोहवशङ्गतः = जातमोहः स गौतमस्वामी विलपति = विलापं करोतिभो भो भदन्त ! महावीर ! हा ! हा ! वीर ! एतत् किं कृतम् भगवता ! चरणपर्युपासकं = स्वचरणसेवकं माम् दूरे प्रेष्य मोक्षं=निर्वाणं गतः । किम् अहं त्वां हस्तेन गृहीत्वा अस्थास्यम् = स्थितोऽभविष्यम् ?, किं- देवानुमियाणां निर्वाणविभागं प्रार्थयिष्यम् = अयाचिष्ये ? येन हेतुना मां दुरे प्रेषयः =प्रेषितवान् । यदि दीनसेवकम् मां स्वेन सार्द्धम्=अनेष्यः, तदा तर्हि किं मोक्षनगरं मुक्तिपुरं सङ्कीर्ण = निरवकाशम् अभविष्यत् ? | महापुरुषास्तु सेवकं विना क्षणमपि न तिष्ठन्ति, भदन्तेन सा=सेवक सहनयनी नीतिः = परिपाटी कथं केन प्रकारेण विस्मृता = विस्मरणपथं नीता ? इयम् = एषा प्रवृत्तिः विपरीता = विपर्यस्ता जाता । सहनयनं तु तावत् दूरे तिष्ठतु, परं= किन्तु अन्तसमये = निर्वाणकाले, मां दृष्टितोऽपि = नेत्रतोऽपि दूरे माक्षिपः = मक्षिप्तवान् । कः अपराधः मया कृतः ? टीका का अर्थ-तत्र गौतमस्वामी श्रमण भगवान् महावीर का निर्वाण हुआ सुन कर मानों वज्र से आहत हुए हों, इस प्रकार क्षणभर मौन रह कर सुन्न हो गये ! तत्पश्चात् मोह के वश हो कर वह विलाप करने लगे, हे भगवन् ! महावीर ! हा ! हा ! वीर ! आपने यह कया किया ? मुझ चरणसेवक को दूर भेज दिया और आप स्वयं मोक्ष चल दिये ! क्या मैं आप को हाथ से पकड़ कर बैठ जाता ? क्या आप के मोक्ष में हिस्सा माँग लेता ? फिर क्यों मुझे दूर भेज दिया ? अगर मुझ गरीब सेवक को अपने साथ लेते जाते तो क्या मोक्ष- नगर में जगह न मिलती ? महापुरुष सेवक के विना क्षण भर भी नहीं रहते, भदन्त ने यह परिपाटी कैसे भुला दी ? यह ता उलटी ही बात हो गई ! खैर, साथ ले जाना तो दूर रहा, मुझे से भी ओझल फेंक दिया ! क्या अपराध किया था मैंने, जिससे आपने ऐसा किया ? अब आप ટીકાને અથ—જ્યારે ભગવાન મહાવીર નિર્વાણ પામ્યા તે સાંભળીને ગૌતમસ્વામીને જાણે વાપાત થયેા હાય તેવા આઘાત લાગ્યો. આ પ્રમાણે ક્ષણવાર મૌન રહીને સૂનમૂન થઈ ગયા. ત્યારબાદ માહને વશ થઇને તે વિલાપ કરવા લાગ્યા—હે, હે, ભગવાન ! મહાવીર ! અરે રે! વીર! આપે આ શું કર્યું ? ચરણુ સેવક એવા મને દૂર મેકલીને આપ મોક્ષે સિધાવ્યા ! શું હું આપના હાથ પકડી બેસી જવાના હતા ? શુ આપના મેાક્ષમાં ભાગ માગત? તે મને શા માટે દૂર માકલી દીધા ? જો મને–ગરીમ સેવકને આપની સાથે લઇ ગયા હોત તેા શુ મેક્ષ–નગરમાં જગ્યા ન મળત ? મહાપુરુષ સેવક વિના એક ક્ષણ રહેતા નથી, આપે આ પરિપાટી (નિયમ) કેમ ભૂલાવી દીધી ? આ તે અવળી જ વાત બની ગઇ! ખેર, સાથે લઈ જવાનુ' તે દૂર રહ્યુ. પશુ મને આખા સામેથી For Private & Personal Use Only Jain Educationmational कल्प मञ्जरी टीका गौतमस्वामिबिलापवर्णनम् । ।। ०११६ ॥ ॥ ४५९॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504