________________
श्रीकल्पसूत्रे ॥४५७॥
TEE CERE
Jarurrent Societ
इत्यादिवचनेन एकत्वभावनाभावितस्य गौतमस्वामिनः कार्तिकशुक्लप्रतिपदि दिनकरोदयसमये एव लोकालोकाssलोकनसमर्थं निर्वाणं कृत्स्नं प्रतिपूर्णम् अव्याहतं निरावरणम् अनन्तम् अनुत्तरं केवलवरज्ञानदर्शनं समुत्पन्नम् । तदा भवनपतिव्यन्तरज्यौतिषिक विमानवासिभिः देवदेवीवृन्दैः स्व-स्व - ऋद्धि-समृद्धिभिः आगत्य केवलमहिमा कृतः । त्रैलोक्ये अमन्दानन्दः संजातः । महापुरुषाणां सर्वा अपि चेष्टाः हितकर्य एव भवन्ति । तथाहि" अहङ्कारोऽपि बोधाय, रागोऽपि गुरुभक्तयेः ।
विषादः केवलायासीत्, चित्रं गौतमस्वामिनः " ॥ १ ॥
अपने अदीन = उदार आत्मा का अनुशासन करना चाहिए। इत्यादि वचन से एकत्वभावना से भावित गौतमFat को कार्तिक शुक्ला प्रतिपद् के दिन, सूर्योदय के समय ही लोक और अलोक के अवलोकन में समर्थ, निर्वाण का कारण, सब पदार्थों को साक्षात्कार करने वाला, प्रतिपूर्ण अव्याहत, निरावरण, अनन्त, और अनुत्तर श्रेष्ठ केवलज्ञान और केवलदर्शन उत्पन्न हो गया। उस समय भवनपति व्यन्तर, ज्यौतिषिक और विमानवासी देवों और देवियों के समूह ने अपनी-अपनी ऋद्धि-समृद्धि के साथ आकर केवलज्ञान की महिमा की तीनों लोकों में अमन्द आनन्द हो गया। महापुरुषों की सभी चेष्टाएँ हितकर ही होती हैं। कहा भी है"अहंकारी व बोस, रागो वि गुरुभत्तिओ ।
विसाओ केवलस्सासी, चित्तं गोयम सामिणो ” ॥ १ ॥ इति ।
अर्थात- आश्चर्य है कि गौतमस्वामी का अहंकार बोध - प्राप्ति का कारण बन गया, राग गुरुभक्ति का
આ પ્રમાણે એકત્વ ભાવનાથી ભાવિત થઈ ગૌતમ સ્વામોએ કારતક સુદ એકમના દિવસે સૂર્યોદય વખતે કેવળજ્ઞાન પ્રાપ્ત કર્યુ”. આ કેવળજ્ઞાન લેાકાલેાકને જોવાવાળું નિર્વાણના કારણભૂત, સ્વપરપ્રકાશક, પ્રતિપૂર્ણ, અવ્યાહત, નિાવરણ, અનંત, અનુત્તર અને શ્રેષ્ઠ હોય છે, કેવળજ્ઞાન સાથે દેવળદર્શીન પણ ઉત્પન્ન થયુ. તે સમયે ભવનપતિ, વ્યંતર, જયાતિષક અને વિમાનવાસી દેવદેવીઓના સમૂહ પોતપાતાની રિદ્ધિ-સમૃદ્ધિ સાથે ઉતરી આવ્યે અને કેવળજ્ઞાનના ઉત્સવ ઉજવ્યેા. ત્રણે લોકમાં અપૂર્વ આનંદ વ્યાપી રહ્યો. મહાપુરુષાના સવ્યવહાર હિતકર જ होय छेउ छ -
Jain Education Itional
" अहंकारी व बोहिस्स; रागो वि गुरुभत्तिओ ।
विसाओ केवलस्सासी, चित्तं गोयमसामिणो " ॥ १ ॥ અર્થાત્ આશ્ચય' છે કે ગૌતમ સ્વામીના અહંકાર, ખાધ પ્રાપ્તિનું કારણ બની ગયું. રાગ ગુરુભક્તિનું કારણુ
कल्प
मञ्जरी टीका
गौतमस्वामिनः केवलमाप्तिः ।
॥मू०११६॥
॥४५७॥
ww.jainelibrary.org.