________________
श्रीकल्पसूत्रे
॥४५५॥
ALESALE
छाया - ततः खलु स गौतमस्वामी श्रमणस्य भगवतो महावीरस्य निर्वाणं श्रुत्वा वज्राहत इव क्षण मौनमवलम्ब्य स्तब्धो जातः । ततः पश्वाद् मोहवशङ्गतः स विलपति - भो भी भदन्त ! महावीर ! हा ! हा! वीर ! एतत् किं कृतं भगवता ? यत् चरणपर्युपासकं माम् दूरे प्रेष्य मोक्षं गतः, किमहं स्वां हस्तेन गृहीत्वा अस्थास्यम्, fi देवानुप्रियाणां निर्वाणविभागं प्रार्थयिष्यम्, येन मां दुरे प्रेप्यः यदि दीनसेवकं मां स्वकेन सार्द्धमनेयः, तदा किं मोक्षनगरं सङ्कीर्णमभविष्यत् ? महापुरुषास्तु सेवकं विना क्षणमपि न तिष्ठन्ति, भदन्तेन सा नीतिः कथं विस्मृता ? इयं प्रवृत्ति विपरीता जाता । सहनयनं तावद् दूरे तिष्ठतु, परमन्तसमये मां दृष्टितोsपि दुरे प्राक्षिपः कोऽपराधो मया कृतः । यद् एवं कृतम्। अधुना को मां गौतम गौतमेति कथयित्वा सम्बोधयिष्यति, कमहं प्रश्नं प्रक्ष्यामि, को मे हृदयगतं मनं समाधास्यति । लोके मिथ्यान्धकारः प्रसरिष्यति,
德源
मूल का अर्थ - 'तरणं से' इत्यादि । उसके बाद गौतमस्वामी श्रमण भगवान् महावीर का निर्वाण हुआ सुन कर क्षण भर मौन रह कर सुन्न हो गये, जैसे वज्र का आघात लगा हो। उसके बाद मोह के वशीभूत होकर वह विलाप करने लगे - हे भगवन् ! महावीर ! हा हा ! वीर ! यह क्या किया आपने ? मुझ चरण - सेवक को दूर भेज कर आप मोक्ष चले गये ! मैं क्या आप को हाथ से पकड़ कर बैठ जाता ? क्या देवानुप्रिय के मोक्ष में हिस्सा बँटाने की मांग करता, जिससे मुझे दूर भेज दिया ? अगर इस दीन सेवक को भी साथ लेते जाते तो मोक्षनगर सँकड़ा हो जाता वहाँ जगह नहीं मिलती ? महापुरुष सेवक के विना क्षणभर भी नहीं रहते; आपने यह नीति कैसे विसार दी ? यह तो उलटी ही बात हुई ! अरे साथ ले जाना तो दूर रहा, मगर अन्तिम समय में मुझे नजरों से भी ओझल फेंक दिया ! ऐसा क्या अपराध किया था मैंने जो यह किया ? आह, अत्र 'गोयमा, गोयमा, कह कर कौन मुझे संबोधन करेगा ? मैं किससे
भूजन। अर्थ-'तए र्ण से' इत्याहि त्यारमा गौतमस्वामी भगवान महावीरनु निर्वाध सांलजी घडीलर સૂનકાર થઈ ગયા. તેમને વજ્ર જેવા આઘાત લાગ્યો. ત્યારપછી મેહવશ થઈ વિલાપ કરવા મંડયા. વિલાપ કરતાં કરતાં ખેલવા લાગ્યા કે હે ભગવાન! આપે શુ કર્યુ? આપ તમારા ચરણુસેવકને તરછેાડી મેાક્ષ પધારી ગયા ? શું હું તમારા હાથ પકડી બેસી જવાના હતા ? શુ મેક્ષમાં ભાગ પડાવવાના હતા ? જેથી તમેાએ મને દૂર મોકલી આપ્યા! શુ' તમે મને સાથે લઈ જાત તા ત્યાં જગ્યાના તટો પડત ? મહાપુરૂષ સેવક વિના ઘડી પણુ રહી શકતા નથી! આપે કઇ નીતિનું પાલન કર્યું" ? આ તે ઉલટી વાત મની! સાથે લેવાનુ તા દૂર રહ્યુ, પણ રૉ અતિમ સમયે તમે નજરથી દૂર કર્યો ! મે' આવા કયા અપરાધ કર્યાં હતા ? ‘અરે મને ગાયમા! ગાયમાં ? કહી
Jain Education nationa
減淇淇
कल्प
मञ्जरी टीका
गौतम स्वामिनः
विलाप
वर्णनम् ।
॥सू०११६।।
॥४५५॥
www.jainelibrary.org