________________
श्री कल्पसूत्रे ॥४५३॥
During
演員
तस्मिन् काले तस्मिन् समये भगवतो - निर्माणकालावसरे चन्द्रो नामद्वितीयः संवत्सर आसीत्, तथा प्रीतिवर्द्धनो नाम मासः, नन्दिवर्द्धनो नाम पक्षः, उपशमेत्यपरनामा अग्निवेश्यो नाम दिवसः, निरतीत्यपरनाम्नीं देवानन्दा नाम रजनी = रात्रिः, अर्को नाम लवः, मुहूर्त्ती नाम प्राणः सिद्धो नाम स्तोकः, नागो नामकरणं, स्वार्थसिद्धो नाम मुहूर्तः, स्वाती नक्षत्रं चन्द्रेण सार्द्धं योगं संबन्धम् उपागतं चापि अभवत् ।
यस्यां रजन्यां=रात्रौ च खलु श्रमणो भगवान महावीरः कालगतः - कालं कृतवान् तस्यां रजन्यां च खलु बहुषु देवेषु देवीषु च अवपतत्सु = अधआगच्छत्सु उत्पतत्सु = ऊर्ध्व गच्छत्सु च देवोद्योतः देवप्रकाशः, देवसंनिपातः = देवसङ्गमः, देवकलकलः = देवनादः उत्पिञ्जलकभूतः = संबाधश्चापि अभवत् । ' बहुहिं देवेहिं ' इत्यादिषु सप्तम्यर्थे तृतीया ॥ - ११५॥
मूलम् - तरणं से गोयमसामी ममणस्स भगाओ महावीरस्स निव्वाणं सुणिय बज्जाहए वित्र खणं मोणमोलंबिय दो जाओ । तओ पच्छा मोहवसंगओ सो विलबइ-भो ! भो ! भदंत महावीर ! हा ! हा ! उस काल और उस समय में अर्थात् भगवान् के निर्माण के अवसर पर चन्द्र नामक द्वितीय संवत्सर था। प्रीतिवर्धन नामक मास, नन्दिवर्धन नामक पक्ष, उपशम जिसका दूसरा नाम है ऐसा अग्निवेश्य नामक दिवस था । देवानन्दा, जिसका दूसरा नाम निरति है, रात्रि थी । अर्ध नामक लत्र, मुहूर्त्त नामक प्राण, सिद्ध नामक स्तोक, नाम नामक करण, सर्वार्थसिद्ध नामक मुहर्त्त था और स्वाती नक्षत्र के साथ संबंध को प्राप्त था। जिस रात्रि में श्रमण भगवान् महावीर का निर्वाण हुआ, उस रात्रि में बहुत से देवों और देवियों के नीचे आने और ऊपर जाने से देवप्रकाश हुआ, देवों का संगम हुआ, देवों का कलकल नाद हुआ और देवों की बहुत बडी भीड भी हुई ।।९११५ ।।
આ વખતે ભગવાનના પ્રવચનમાં વિપાક સૂત્રના પ્રથમ શ્રુતસ્કંધ જેને દુઃખવિપાક તરીકે એળખવામાં આવે છે, તેમ જ વિપકસૂત્રના બીજો શ્રુતસ્કંધ જેમાં પુણ્યના સુખરૂપ ફળે વળ્યાં છે તે વિપાકસૂત્ર વાણીમાં આવતુ આ ઉપરાંત વશુપુછેલા એવા છત્રીસ અધ્યયનવાળુ ઉત્તરાધ્યયનસૂત્ર તેમના મુખ દ્વારા નીકળતુ હતુ, તેમ જ છપ્પન અયને પણ પ્રવચનમાં જણાતાં હતાં. આ અધ્યયનમાં ‘મરુદેવ’નું અધ્યયન ચાલતુ હતુ. તે દરમ્યાન ભગવાનના દેહ છૂટી ગયા અને અજર-અમર અવિનાશી અને ચૈતન્ય સ્વરૂપ એવા પદને ભગવાનના आत्मा चाभ्यो. ते वसते या या योगो, नक्षत्रो, मुहूर्ता, भास, हिन विगेरे करती रह्यां तां तेनु' ज्यान भूपाभांति उरवामां भाव्यु छे. (सू०११५)
For Private & Personal Use Only
Jain Education nationa
KALKATEEL
कल्प
मञ्जरी टीका
भगवतः
निर्वाणवर्णनम् ।
॥सू० ११५ ॥
॥४५३॥
/www.jainelibrary.org