Book Title: Kalpasutram Part_2
Author(s): Ghasilal Maharaj
Publisher: Sthanakwasi Jain Shastroddhar Samiti Rajkot

View full book text
Previous | Next

Page 458
________________ श्री कल्पसूत्रे ॥४४॥ 眞獎 PAREKHA Jain Education International पन्नरसीपक्खेणं जा सा चरमा रयणी, तीए अद्धरतीए एगे अवीए छटेणं भत्तेणं अपाणएणं संपलियंक निसणे दस अझयणाई पावफलविवागाई, दस अज्झयणाई पुण्णफलविवागाई कहित्ता, छत्तीसं च अपुट्ठवागरणाई बागरित्ता एवं छप्पण्णं अज्झयणाई कहित्ता पहाणं नाम मरुदेवज्झयणं विभावेमाणे कालगए त्रिइकंते समुज्जाए । छिन्नजाई जरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिणिबुडे सव्वदुक्खप्पहीणे जाए । तेणं कालेणं तेणं समएणं चंदे नाम दोचे संच्छरे पीइवडणे मासे नंदिबद्धणे पक्खे, अग्गिवेस्से उवसमित्ति अवर नामे दिवसे, देवानिरति अनामा रयणी, अच्चे लवे, मुहुत्ते पाणू, सिद्धे थोवे, नागे करणे, सव्बद्धसिद्धे मुहुत्ते साई नक्खत्ते चंदेण सद्धिं जोगमुवागर चात्रि होत्था । जं स्यणि चणं समणे भगवं महात्रीरे कालगए तं स्यणि चणं बहूहिं देवेहि देवीहि य ओवयमाणेहि य उप्पयमाणेहिय देवुज्जोए देवसण्णिवाए देवकहकहे उपिंजलगभूए यावि होतथा ॥ ०११५ ॥ छाया - तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः आसन्नां निजनिर्वाणतिथिमनुभूय मम प्रेमानुरागरक्तस्यास्य " मम निर्वाणं दृष्ट्वा केवलज्ञानोत्पत्तिमतिवन्धो मा भवतु" stत कृत्वा गौतमस्वामिनं देवशर्मब्राह्मण प्रतिबोधनार्थमासन्नग्रामे दिवसे मैपयत् । स खलु श्रमणो भगवान महावीरस्त्रिंशद् वर्षाणि अगारवासमध्ये उषित्वा सातिरेकाणि द्वादशवर्षाणि छद्मस्थपर्याये, देशोनानि त्रिंशद् वर्षाणि केवलिपर्याये, एवं द्विचत्वारिंशद् वर्षाणि श्रामण्यपर्याये उषित्वा मूल का अर्थ - 'तेणं कालेणं' इत्यादि । उस काल और उस समय में श्रमण भगवान् महावीरने अपने निर्वाण का दिन समीप जानकर 'मेरे प्रेम में अनुरक्त इन्द्रभूति के मेरा निर्वाण देखकर केवल ज्ञान की उत्पत्ति में विघ्न न हो, ऐसा विचार कर गौतम स्वामी को देवशर्मा ब्राह्मण को प्रतिबोध देने के लिए पास के एक ग्राम में, दिन में भेज दिया। तक छद्मस्थ वह श्रमण भगवान महावीर तीस वर्ष गृहवास में रहे। कुछ समय अधिक बारह पर्याय में रहे, तथा कुछ कम तीस वर्ष केवली पर्याय में विचरे। इस प्रकार बयालीस वर्ष श्रमण-पर्याय में भूमना अर्थ – 'तेणं कालेणं' इत्यादि. ते आज भने ते समये भगवान महावीरे पोतानो निर्वाण नलड़ આબ્યા જાણી ઇન્દ્રભૂ તને મારા ઉપર અથાગપ્રેમ છે, અને તેને લીધે, તેનું કેવળજ્ઞાન અવરોધાઈ જશે' એમ વિચારી ગૌતમ સ્વામીને તે દિવસે સાંજે દેવશમાં બ્રાહ્મણને પ્રતિબેાધ કરવા માકલી દીધા. આ દેવશર્મા બ્રાહ્મણ, નજીકના ગામમાં રહેતા હતા. અને તે મેક્ષપથિક તેમજ સત્યને ગ્રહણ કરવાવાળા જણાતા હતા. શ્રમણુ ભગવાન મહાવીર ત્રીસ વ ગૃહસ્થાવાસમાં રહ્યા. બાર વર્ષથી કંઈક અધિક-અર્થાત્ બાર વર્ષે સાડા છ માસ છદ્મસ્થ-પર્યાયમાં રહ્યા. ત્રીસ વર્ષમાં For Private & Personal Use Only कल्प मञ्जकी टीका गौतमस्वामिनम् देवशर्म प्रतिबोधनार्थ प्रेषणम् । ॥सू० ११४॥ ॥४४७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504