Book Title: Kalpasutram Part_2
Author(s): Ghasilal Maharaj
Publisher: Sthanakwasi Jain Shastroddhar Samiti Rajkot

View full book text
Previous | Next

Page 457
________________ श्रीकल्प कल्प मञ्जरी ॥४४६॥ टीका अस्थिकनाम्नि ग्रामे जातः १, एकश्चम्पानगर्याम् २, द्वौ चातुर्मासौ पृष्ठचम्पानगर्याम् ४, द्वादश चातुर्मासा वैशालीनगरीवाणिजग्रामनिश्रायाम् १६, तथा-चतुर्दश चातुर्मासा राजगृहनगरे-राजगृहनमरवर्त्तिन्यां नालन्दानामकपुरशाखा निश्रायाम् ३०, तथा-पट् चातुर्मासा मिथिलायाम् ३६, तथा-द्वौ चातुर्मासौ भदिलपुरे ३८, एकश्चातुर्मास आलम्भिमा कायां नगर्याम् ३९, एकः श्रावस्त्याम् ४०, तथा-एकश्चातुर्मासो वज्रभृमिनामके अनार्यदेशे जातः४०, एवम अनेन प्रकारेण भगवतः एकचत्वारिंशत्संख्यकाः चातुर्मासाः प्रतिपूर्णाः समाप्ताः। ततः खलु जनपदविहारं विहरन् भगवान अपश्चिमम् अन्तिमं द्विचत्वारिंशत्तमं चातुर्मासं पापापुर्या हस्तिपालराजस्य जीर्णायां-पुरातन्यां रज्जुकशालायां करग्रहणगृहे 'चूंगीघर' इति प्रसिद्ध स्थितः ॥९०११४॥ मूलम्-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आसन्नं नियनिव्वाणतिहि अणुहविय मज्झ पेमाणुरागरत्तस्स अस्स "मम निव्वाणं दहण केवलनाणुप्पचिपडिबंधो मा भवउ" त्ति कट्ट गोयमसामि देवसम्ममाइण पडिबोहणढे आसन्नगामंमि दिवसे पेसी । तेणं समणे भगवं महावीरे तीसं वासाई अगार वासमझे वसिय, साइरेगाइं दुवालसवासाई छउमत्थपरियाए, देमूणाई तोसं वासाई केलिपरियाए एवं वायलीसं वासाइं सामण्णपरियाए पसिय, बावत्तरि वासाई सव्वाउयं पालइत्ता खोणे वेयणिज्जा उयनामगुत्तकम्मे इमीसे ओसप्पिणीए दृसमसुसमाए समाए बहुवीइक्वंताए तीहिं बासेहि अद्धनयमेहि य मासेहि सेसेहि पावाए णयरीए हस्थिवालस्स रणो रज्जुगसालाए जुण्णाए तस्स दुचत्तालीस इमस्स वासावासस्स जेसे चउत्थे मासे सत्तमे पक्खे कत्तियबहुले, तस्स णं कत्तिय बहुलस्स एक चम्पानगरी में २, दो चौमासे पृष्ठचम्पा में ४, बारह वैशाली नगरी और वाणिजग्राम में १६, चौदह राजगृह नगर के नालन्दा नामक उपरनगर में ३०, छह चौमासे मिथिला नगरी में ३६, दो भद्दिलपुर में ३८, एक आलंभिका नगरी में ३९, एक श्रावस्ती नगरी में ४०, और एक बज्रभूमि नामक अनार्य देश में ४१, इस प्रकार भगवान के एकतालीस चतुर्मास बीत गये । तत्पश्चात् जनपद विहार करते हुए भगवान् अन्तिम बयालीसवा चौमासा करने के लिए पावापुरी में हस्तिपाल राजा के पुरानी मुंगीघर में स्थित हुए ॥मू०११४॥ છે. જદા જુદા સ્થળે, ચોમાસા કરવાથી તે વખતે વરતાતી દેશની સઘળી સીમાઓને આવરી લેવામાં આવી હતી. આથી સઘળા મનુષ્ય, ભગવાનની વાણીને અપૂર્વ લાભ મેળવી શક્યા હતા. છેલું એટલે કે બેતાલીસમું ચાતુર્માસ પાવાપુરીમાંજ કે જ્યાં સંધની સ્થાપના, ત્રિપદીનું પ્રદાન વિગેરે થયું હતું, તેજ ગામમાં થયું. અહીં ભગવાને તે awत पावापुरीमा २५ ४२तास्ता नाभना रानी शुशाणाभा ( स्थान)भा यामासु ४यु (२०११४) भगवतः चातुर्मास संख्या कथनम् गौतमस्वामिनम् देवशर्मप्रतिबोधनार्थ प्रेषणं च। ॥सू०११४॥ ॥४४६॥ P Jain Education int onal wwjainelibrary.org

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504