________________
श्रीकल्प
कल्प
मञ्जरी
॥१४५॥
टीका
भगवद्धर्म
यथा-अम्बरे आकाशे प्रकाशमानः=देदीप्यमानो भानुः मूर्यः अन्धकारम् अपनीय जगद् हर्षयति आनन्दयति, तथा तेन प्रकारेण जगदानु: स्वकीयकेवलज्ञानरश्मिना जगत्पकाशकत्वेन जगत्सूर्यों भगवान् मिथ्यात्वान्धकारम् अपनीय दूरीकृत्य जगत् अहर्षयत् आनन्दितवान् । तथा-भवकूपपतितान् जनान् ज्ञानरज्ज्वा=ज्ञानरूपया रज्ज्वा बहिरुदधरत्-बहिरुद्धतवान् , आरम्भपरिग्रहप्रसक्तचित्तान् जनान् ज्ञानप्रदानेन मोक्षमार्गगामिनः कृतवानित्यर्थः। तथा-भगवान्-जलधर इव मेघ इव अमोघधर्मदेशनामृतधारया अबन्ध्यधर्मोपदेशरूपामृतवर्षणेन पृथिवीं असिञ्चत् । अयं भाव:-यथा-मेघो ग्रीष्मतापतप्तां पृथिवीं स्व जलधारयाऽऽीकृत्य सस्यसम्पत्तिबहुलां करोति, तथैव भगवान् धर्मोपदेशरूपजलवर्षणेन पृथिवीं भव्यहृदयभूमि ज्ञानदर्शनचारित्ररूपसस्यसम्पत्तियुतामकरोदिति ।
एवम् पूर्वोक्तेन प्रकारेण-तीर्थङ्करपरिपाटया दीक्षादिनादारभ्य अनवरतविहारं विहरतः निरवच्छिन्नविहारं कुर्वतो भगवतः एकचत्वारिंशत् चातुर्मासाः प्रतिपूर्णाः व्यतीताः। तद्यथा-एकः प्रथमश्चातुर्मासोऽस्थिकग्रामे= वाले जीवों को ज्ञानप्रदान करके मोक्षमार्गगामी बनाया। तथा-भगवान् ने मेघ के समान अमोघ (सफल) धर्म-देशना की मुधा-धारा प्रवाहित करके महीतल का सिंचन किया। अभिप्राय यह है कि जैसे मेघ गर्मी के ताप से संतप्त पृथ्वी को अपनी जलधारा से सींचकर धान्य-सम्पत्ति की बहुलता से युक्त कर देता है, उसी
प्रकार भगवान् ने धर्मोपदेश रूपी जल की वर्षा करके भन्यजीवों की हृदय-भूमि को ज्ञान-दर्शन-चारित्र रूपी र धान्य-सम्पत्ति से युक्त कर दिया।
इस प्रकार तीर्थंकरों को परम्परा के अनुसार दीक्षा के दिन से लेकर निरन्तर विहार • करते भगवान् के एकतालीस चौमासे व्यतीत हो गये। वे इस प्रकार हुए-एक पहला चौमासा भस्थिक ग्राम में १, બન્યા. ભગવાનની વાણી નિમળ અને નિર્દોષ હતી, તેથી તે વાણીએ ઘણા જીને સાચા રાહે સ્થિર કર્યા. ભગવાનની વાણીનું શ્રવણ, જેઠ માસના ધગધગતા ઉનાળામાં અકળાએલા જેને જેમ ઠંડુ બરફનું પાણી મળતાં શાંતિ પ્રસરે છે, તેમ સંસાર તાપથી તપેલા છેને ઠંડકવાળું બન્યું. અને તેઓ પણ, આગેકદમ ભરવા લાગ્યા. જેમ અખૂટ મેઘ ધારાથી, પૃથ્વી, ધન ધાન્ય સંપત્તિ વડે નાચી ઉઠે છે, તેમ ભગવાનની દિવ્યવાણી વડે, લેકમાં ઉત્સાહ અને આનંદ ઉભરાવા લાગ્યા. અને લોકે સાચા જ્ઞાન અને સાચા ચારિત્રના આરાધક બન્યા,
| તીર્થકરોની પરંપરા અનુસાર, ભગવાનના ચોમાસાની ગણત્રી, દીક્ષાના દિવસથી શરુ થાય છે, આ પ્રમાણે - ગણતાં, પ્રભુના એકતાલીસ ચાતુર્માસ થાય છે. આ સઘળા ચાતુર્માસે મૂળ પાઠના અનુવાદમાં બતાવવામાં આવ્યા
देशना
मा.
वर्णनम् । ॥०११४॥
॥४४५||
Gosww.jainelibrary.org