________________
श्री कल्प सूत्रे । ४३५।।
त्र - एतेषामेकादशगणधराणां संशयविषये संग्रहणीगाथाद्वयम् - 'जीवे' इत्यादि । इन्द्रभूतेः जीवे - जीवविषये संशयः १ । कर्मविषये अग्निभूतेः २ । तज्जीव तच्छरीरे= तज्जीवतच्छरीरविषये संशयो वायुभूतेः ३ । भूते= पञ्चभूतविषये संशयो व्यक्तस्य ४ । परभवे तादृशकजन्मयोनौ यो जीव इह भवे शो भवति स परभवेऽपि area ra भवति इति विषयकः संशयः सुधर्मगः ५ । बन्धमोक्षे=बन्धमोक्षविषये मण्डिकस्य संशयः ६ । देवविषये संशयो मौर्यपुत्रस्य ७ । नैरयिके =नारकविषये संशयोऽकम्पितस्य ८ । पुण्ये = पुण्यविषये - उपलक्षणात् पापे च संशयः अचलभ्रातुः ९ । परलोके = परलोकविषये संशयो मेतार्यस्य १० । तथा च निर्वाणे= मोक्षविषये संशयः प्रभासस्य ११ । इति ।
एते = इन्द्रभूत्यादिप्रभासान्ता एकादशापि गणधराः स्वस्व संशयच्छेदे सति गणधरत्वं प्राप्ता इति । प्रभास भी छिन्नसंशय होकर अपने तीनसौ शिष्यों के साथ प्रभु के पास प्रवजित हो गये ।
इन ग्यारह गणधरों के संशय के विषय में दो संग्रहणी गाथाएँ हैं - (१) इन्द्रभूति को जीव के विषय में संशय था । (२) अग्निभूति को कर्म के विषय में संशय था । (३) वायुभूति को वही जीव है और वही शरीर है, ऐसा संशय था । (४) व्यक्त को पाँच भूतों के विषय में संशय था । (५) सुधर्मा को यह संशय था कि जो जीव इस भव मे जैसा है, परभव में भी वैसा ही जन्मता है । (६) मण्डिक को बन्ध और मोक्ष के विषय में संशय था । (७) मौर्यपुत्र को देवों के अस्तित्व के विषय में संशय था । ( ८ ) अकम्पित के नारकों के विषय में संशय था । ( ९ ) अचलभ्राता को पुण्य-पाप संबंधी संशय था । (१०) मेतार्य को परलोक में संशय था और (११) प्रभास को मोक्ष के अस्तित्व में संशय था । इन्द्रभूति से लेकर प्रभास
પણ સંશયરહિત થઇને પેાતાના ત્રણુસા શિષ્યા સાથે પ્રભુ પાસે દીક્ષા લીધી.
એ અગિયાર ગણધરાના સંશયના વિષયમાં બે સંગ્રહણી ગાથા છે—(૧) ઇન્દ્રભૂતિને જીવના વિષયમાં સંશય હતા. (૨) અગ્નિભૂતિને કમના વિષયમાં સંશય હતા. (૩) વાયુભૂતિને એ જ જીવ છે અને એ જ શરીર છે એવા સંશય હતા. (૪) વ્યક્તને પાંચ છ્તાના વિષયમાં સંશય હતા. (૫) સુધર્માને એવા સંશય હતા કે જે જીવ આ ભવમાં જેવા છે, પરભવમાં પણ તેવે જ જન્મે છે. (૬) મંડિકને બંધ અને મેાક્ષના વિષયમાં સ’શય હતા. (૭) મૌર્ય પુત્રને દેવાના અસ્તિત્વના વિષયમાં સંશય હતે. (૮) અકતિને નારકીના વિષયમાં સંશય હતા. (ङ) अथलश्राताने पून्य-थापना विषयभां संशय हतो. (१०) भेतार्थने पराउने विषे संशय हतो. (११) प्रभासने મોક્ષના અસ્તિત્વ વિષે સંશય હતે. ઇન્દ્રભૂતિથી માંડીને પ્રભાસ સુધીના તે અગિયારે ગણધર પોતપોતાના સંશય
For Private & Personal Use Only
Jain Education International
कल्प
मञ्जरी टीका
गणधराणां सन्देहसंग्रहः । ॥ सू०११३॥
॥ ४३५॥
ww.jainelibrary.org.