________________
श्रीकल्पसूत्रे
॥४४० ॥
强强强
एवम् विहारं विहरतो भगवतः एकचत्वारिंशत् चतुर्मासाः प्रतिपूर्णाः । तथथा - एकः प्रथमश्रातुर्मासोstroग्रामे १ | एकश्चम्पानगर्याम् २, द्वौ पृष्ठचम्पायानगर्याम् ४। द्वादश वैशालीनगरी वाणिजग्रामनिश्रायाम् १६ । चतुर्दश राजगृहनगरे नालन्दानामक पुरशाखानि श्रायाम् ३० । षट् मिथिलायाम् ३६ । द्वौ भद्दिलपुरे ३८ । एक आलम्मिकायां नगर्याम् ३९ । एकः श्रावस्त्यां नगर्याम् ४० । एको वज्रभूमिनाम के अनार्यदेशे जातः ४१ । ततः खलु जनपदविहारं विहरन् भगवान् अपश्चिमं द्विचत्वारिंशत्तमं चातुर्मासं पापापुर्थी हस्तिपालराजस्व रज्जुकशालायां जीर्णायां स्थितः ||मू०११४ ||
टीका- 'तेणं कालेणं तेणं समएणं' इत्यादि । तस्मिन् काले तस्मिन् समये - चन्दनबाला भगवतः= श्री वीरस्वामिनः केवलोस्पति विज्ञाय प्रवज्यां=दीक्षां ग्रहीतुम् उत्कण्ठिता = उत्सुका सती प्रभुसमीपे = श्रीवीरस्वामिभव्यों को ज्ञान की डोर से बाहर निकाला । भगवान् ने मेघ की भाँति अमोघ धर्मोपदेश की अमृतमयी धारा से पृथ्वी को सिंचन किया। इस प्रकार विहार करते हुए भगवान् के एकतालीस चतुर्मास पूर्ण हुए । वे इस प्रकार - पहला चतुर्मास अस्थिक ग्राम में (१), एक चम्पानगरी में (२), दो चतुर्मास पृष्ठचम्पा में (४), बारह बैशाली नगरी और वाणिज्य ग्राम में (१६), चौदह राजगृह नगर में नालंदा नामक पाडे में (३०), छह मिथिला में (३६), दो भद्दिलपुर में (३८), एक आरंभिका नगरी में (३९) एक श्रावस्ती नगरी में (४०), और एक वज्रभूमि नामक अनार्य देश में (४१), हुआ । इस प्रकार भगवान् के एकतालीस चौमासे व्यतीत हुए। तत्पश्चात् जनपद विहार करते हुए भगवान् अन्तिम बयालीसवा चौमासा करने के लिए पावापुरी में sस्तिपाल राजा के पुराने चुंगीधर ( जकातस्थान) में स्थित हुए | सू० ११४ ।।
ભવરૂપી કૂવામાં પડેલા ભવ્યેાને જ્ઞાનરૂપી દોરી વડે બહાર કાઢયા. ભગવાને મેઘની માફક અમેઘપણે ધર્મોપદેશની ધારા વડે પૃથ્વીને સિંચન કર્યું
આ પ્રમાણે નિર'તર વિહાર કરતાં, ભગવાને એકતાલીસ ચતુર્માસ પૂર્ણ કર્યો. તેનું વર્ણન નીચે મુજબ છેઃ—
પહેલુ' ચામાસુ અસ્થિક ગામમાં (૧), એક ચ'પાનગરીમાં (૨), એ પૃષ્ઠ ચ'પાનગરીમાં (૪), ખાર ચાતુર્માંસ વૈશાલી નગરી અને વાણિજય ગામમાં (૧૬) ચૌદ ચાતુર્માસ રાજગૃહિ નગરીના નાલંદા નામના પાડામાં (૩૦), છ शोभासां मिथिद्यामां (३६), मे महिसपुरम (३८), मेड मास लिअ नगरी (उ), मे श्रावस्ती नगरीमा (४०), अने એક વજાભૂમિ નામના અનાય દેશમાં (૪૧), ત્યારબાદ વિહાર કરતાં કરતાં ભગવાને અ ંતિમ બેતાલીશમ્' ચાતુર્માસ पावापुरी मां, हस्तियास शब्जनी लूनी हाथुशाणा (अतस्थान ) भां यु. ( सू०११४ )
For Private & Personal Use Only
Jain Education International
淇演真演有感
कल्प
मञ्जरी टीका
भगवतः चातुर्मास संख्या
कथनम् ।
।। सू० ११४।
॥४४०॥
www.jainelibrary.org