________________
श्रीकल्पमृत्रे ॥४३२॥
銷管道
तं मेता पत्रजितं श्रुत्वा एकादशः पण्डितः प्रभासामिधोऽपि = प्रभासनामकोऽपि त्रिशतशिष्यसहितो निजसंशयापनयनार्थ=स्वसंशयच्छेदनार्थ प्रभुसमीपे = श्री महावीरमभ्रुपार्श्वे समनुप्राप्तः समागतः । प्रभुणा च स प्रभास आभाषितः = उक्तः- भो प्रभास ! तत्र मनसि अयं संशयो वर्त्तते यत् निर्वाणम् अस्ति ? नास्ति वा ? इति । यदि निर्वाणमस्ति तदा तन्निर्वाणं किं संसाराभाव एव = चतुर्गतिभ्रमणलक्षणसंसाराऽमाप्तिरेव - शुद्धात्मस्वरूपेऽवस्थानमेव ? अथवा - दीपशिखाया नाश इव = सर्वथाऽभाववत् जीवस्य नाशः = सर्वथाऽभाव एव निर्वाणम् ? अत्र द्विपक्षे-यदि संसाराभावो निर्वाणम्-इति प्रथमः पक्षो मन्यते, तदा तद् वेदविरुद्धं भवति । यतो वेदेषु कथितम् - "जराम वै तत्सर्वं यदेतदग्निहोत्रम् ” इति । अयमर्थः - यदेतत् - अनेकविधम् अग्निहोत्रं तत्सर्वं जरामयम् = जरामरण निमित्तमिति । अनेन वेदवचनेन जीवस्य संसाराभावो न भवतीत्युपलभ्यते । यदि
इस प्रकार सुनकर और विशेष रूप से अन्तःकरण में धारण करके मेतार्य भी छिन्नसंशय होकर draat शिष्यों के साथ दीक्षित हो गये । १० ।
तार्य को दीक्षित हुआ सुनकर ग्यारहवें प्रभास नामक पंडित भी तीनसौ अन्तेवासियों सहित अपने संशय को दूर करने के लिए श्रीमहावीर स्वामी के समीप पहुँचे । भगवान् प्रभास से बोले - हे प्रभास ! तुम्हारे मन में यह संशय है कि निर्माण है अथवा नहीं? अगर निर्वाण है तो क्या वह संसार का अभाव ही हैं, अर्थात् चार गतियों में भ्रमण रूप संसार का रुक जाना-शुद्ध आत्मस्वरूप में स्थित हो जाना ही है ? अथवा दीपक की शिखा के नाश के समान जीव का सर्वथा अभाव हो जाना निर्वाण है ? इन दोनों पक्षों में से यदि संसार का अभाव निर्माण है, यह पहला पक्ष माना जाय तो वह वेद से विरुद्ध है; क्यों कि वेदों में कहा है कि - 'यह जो नाना प्रकार का अग्निहोत्र है, वह सभी जरा और मरण का कारण है । " આ પ્રમાણે સાંભળીને અને વિશેષ રૂપે અંતઃકરણમાં ધારણ કરીને મેતાય' પણ સ ંશયરહિત થઇને ત્રણસો શિષ્યા સાથે દીક્ષિત થયા. ૧૦
મેતા ને દીક્ષિત થયેલ સાંભળીને અગિયારમાં પ્રભાસ નામના પતિ પણ ત્રણસે અતવાસિયા સાથે પેાતાના સંશયને દૂર કરવાને માટે શ્રીમહાવીર સ્વામી પાસે ગયા. ભગવાને પ્રભાસને કહ્યુ “હે પ્રભાસ ! તમારા મનમાં એ સંશય છે કે નિર્વાણુ છે કે નથી ? જો નિર્વાણુ હોય તે શું તે સ ંસારને અભાવ જ છે એટલે કે ચાર ગતિમાં ભ્રમણ રૂપ સંસારનું અટકી જવું-શુદ્ધ આત્મસ્વરૂપમાં સ્થિત થવું જ છે ને ? અથવા દીપકની યેાતના નાશની જેમ જીવના સર્વથા અભાવ થઈ જવા એ જ નિર્વાણુ છે? એ બન્ને પક્ષેામાંથી જો સસારના Jain Educational अभाव निर्वाणु छे से पहे पक्ष भानंवामां आवे तो ते वेहनी (वद्ध छे, र वेहोभांडे - "म
कल्प
मञ्जरी टीका
तार्यस्य
दीक्षाग्रणम्
प्रभासस्य निर्वाण विषयसंशयनिवारणं च । ॥सू०११३॥
॥४३२ ॥
ww.jainelibrary.org.