________________
श्री कल्पसूत्रे
१२७७||
獎賞獎
Jain Education Intonal
पदं = त्रस्तु प्रतिपूर्ण विज्ञाय प्रतिनिवृत्य =परागत्य चन्दनबालायाः हस्तात् बाष्पितमाषान् = स्विन्नमाषान् 'बाकुला' इति भाषा प्रसिद्धान् करपात्रे = हस्तभाजने प्रतिगृह्य = आदाय पारणम् अकार्षीत् = कृतवान् ।
तस्मिन् काले तस्मिन् समये = श्रोमहावीरस्वामीनो भिक्षाग्रहणकालावसरे तस्य = चन्दनबाला क्रेतु- धनावह श्रेष्ठिनः गृहे देवैः पञ्चदिव्यानि = अनुपदं वक्ष्यमाणानि वसुधारादिकानि वस्तूनि प्रकटीकृतानि - तद्यथा - देवैः वसुधारा = स्वर्णवृष्टिः दृष्टा = कृताः १, दशार्द्धवर्णानि पञ्चवर्णानि कुसुमानि-पुष्पाणि निपातितानि दृष्टानि २, चेलोत्क्षेपः= वस्त्रवर्षेणं, कृतंः ३, दुन्दुभयः = भेर्यः आहताः = ताडिताः - चादिता: ४, अन्तरापि च खलु आकाशे 'अहोदानम्अहोदानम्' इति एतद्वचनं घुषितम् = उच्चैरुच्चारितम् ५ । ततश्च देवाः जयजय शब्द प्रयुञ्जानाः=वदन्तः चन्दनबालाया महिमानं = प्रभावम् अकुर्वन् = ख्यापितवन्तः । तस्या = चन्दनबालायाः निगडबन्धनस्थाने हस्तपादं हस्तद्वयं पादद्वयं च वलयन्नूपुरसमलङ्कृतं=बलयाभ्यां नूपुराभ्यां च समलङ्कृतं जातम्, मुण्डितशिरसश्च तस्याः केशपाशः = केशसमृहः सुन्दरः=शोभनः समुद्भूतः = संजातः । तथा तस्याः = चन्दनबालायाः सर्वशरीरं नानाविधवखालङ्कारविभूषितं= बहुमकारक वस्त्राभूषणसुशोभितं संजातम् । सर्वत्र पर्वस्मिन् स्थाने उपप्रकर्षः = आनन्दातिशयो जातः लोकाः जनाः आँसू बहने लगे। चन्दनबाला के रुदन करने पर भगवान् शेष रहे हुए एक बोल की पूर्ति हुई जानकर पुनः वापिस लौटे। लोटकर चन्दनबाला के हाथ से उबले हुए उडद - वाकले - करपात्र में ग्रहण किये। उस काल और उस समय में अर्थात् भगवान् महावीर के भिक्षा ग्रहण करने के अवसर पर चन्दनबाला को खरीदने वाले धनावह सेठ के घर देवोंने पाँच दिव्य वस्तुएँ प्रकट कीं । वे इस प्रकार हैं(१) देवने स्वर्णमुद्राओं की दृष्टि की (२) पाँच वर्ण के अचित फूलोंकी वर्षा की (३) वस्त्रोंकी वर्षा की (४) दुन्दुभियाँ बजा (५) आकाश के मध्य में 'अहो दानं, अहो दानं' का उच्चस्वर से घोष किया । तत्पश्चात् देवीने 'जय जय' शब्द का प्रयोग करके चन्दनबाला की महिमा प्रसिद्ध की । चन्दनबाला की बेडियों की जगह दोनों हाथ कंकणों से और दोनों पैर नूपुरों से अलंकृत हो गये । उसके मुंडित मस्तक पर सुन्दर केश - पाश उत्पन्न हो गया। सारा शरीर भाँति = भाँति के वस्त्रों और आभूषणों से सुशोभित
પોતાના ઇષ્ટદેવને માટે હૃદયના ઉલ્લાસ ઉછળતા હોય તેનામાં આ બે વાનાં તા જરૂર હોવા ઘટે! ઉપરોક્ત ભાવ ભગવાને જ્યારે પાછા વળતી વખતે જોયે કે તરત જ પાતાના અભિગ્રહ પૂરા થયેલા જોયા અને ભક્તના લુખા–સુકા આહાર વહેારી ભક્તના હૃદયના અને તેના સંસારનાં તીવ્ર 'ધને તેાઢી નાખ્યાં તેમજ ભક્ત ચંદનબાળાને મરણના અસહા
For Private & Personal Use Only
TATOCONECE
कल्प
मञ्जरी
टीका
धनावह श्रिष्ठिनः गृहे पंचदिव्य
प्रगटनम् ।
॥ मु०९५॥
॥२७७॥
ww.jainelibrary.org