________________
श्रीकल्पसूत्रे
॥२९३॥
Jain Education
21 Jun
'दशाम् अवस्थां सम्प्राप्ता= लब्धवती । यदि चेत् कस्मै अपि अतिथये = मुनये एतद् भक्तं =शूर्पस्थं वाष्पितमापरूपमशनं दत्वा पारणकं करोमि, ततः श्रेयः = कल्याणं भवेत् । इति चिन्तयित्वा गृहदेहल्याः बहिः = वहिर्भागे एकं पादं =चरणं कृत्वा एकम्=अपरं पादं=चरणं च अन्तः = अन्तर्भागे कृत्वा मुनिमार्ग= मुनेरागमनं पश्यन्ती = प्रतीक्षमाणा तिष्ठति । सैव वसुमती चन्दनस्येव श्रीखण्ड चन्दनवत् शीतलस्वभावत्वेन - शीतलप्रकृतितया 'चन्दनवाले' ति नाम्ना प्रसिद्धिं ख्याति प्राप्ता लब्धवतीति ।। ०९६ ।।
अंतिमो उवसग्गो
मूलम् - तरणं से समणे भगवं महात्रीरे कोसंबीओ णयरोओ पडिणिक्खमइ, पडिणिक्खमित्ता जणवयविहारं fares | तओ पच्छा भगवं वारसमं चाउम्मासं चंपाए णयरीए चउम्मासतवेणं ठिए, तओ निक्खमिय छम्माणियाभिहस्स गामस्स वहिया उज्जाणम्मि काउसग्गे ठिए । तत्थ णं एगो गोवालो आगंतूण भगवं दहूणं एवं वयासी - भो भिक्खू ! मम इमे बइले रक्खउत्ति कहिय गामम्मि गयो । गामाओ आगमिय बल्लेन पास, भगवं पुच्छे कत्थमे बइला ? | झाणनिमग्गे भगवं न किंचि वयइ । तओ से पुत्रभववेराणुबंधिकम्मुणा कुद्ध आरती मिसिमिसेमाणां भगवभो कष्णेसु सरगडनामस्स कठिणरुक्वस्स कीले निम्माय कुठारप्पहारेण अंतो निखणिय तेसिं उवरिभागे छेदीअ, जे णं ते न कोई नाउं सकिजा न विय निस्सारिउं । पहुस्स इमो अट्ठारसमभवद्धकम्मुणो उदओ समुत्रडिओ । दुरासओ सो गोवालो तओ निक्खमिय अन्नत्थ गओ । पहू य तओ निक्aमिय मज्झिमपात्राए णयरीए भिक्खट्टाए अडमाणे सिद्धत्थ सेट्टि हिमणुपत्रिद्वे । तत्थ णं खरगा भिहो विज्जो अच्छा, सो य पहुं हुं जाणीअजं एयस्स कण्णेसु केणत्रि सल्लाई निखायाई, तेणं एस पहू मैं दासीपन आदि की इस दशा को प्राप्त हुई हूँ, अगर मैं किसी मुनि को यह भोजन - रूप मे स्थित उड़द अशन- देकर पारणा करूँ तो मेरा कल्याण हो जाय। इस प्रकार विचार करके वह घर की देहली से एक पैर बाहर और दूसरा पैर अन्दर करके मुनि के आगमन की प्रतीक्षा करने लगी। वही राजकुमारी वसुमती श्रीखंड चन्दन के समान शान्त प्रकृति वाली होने के कारण 'चन्दनबाला' इस नाम से विख्यात हुइ ॥ मू०९६ ॥ છુ'! જો હું કોઇ મુનિને આ ભાજન-સૂપડામાં રહેલ બાફેલાં અડદ રૂપ અશન-વહેારાવીને પારણું કરૂ તા મારૂ' કલ્યાણુ થઈ જાય. આ પ્રમાણે વિચાર કરીને તે એક પગ ઘરના ઉમરાની બહાર અને બીજો પગ અંદર રાખીને મુાનના આગમનની રાહ જોવા લાગી. એ જ રાજકુમારી વસુમતી શ્રીખ'ડ ચન્દન જેવી શાંત સ્થલાવવાળી હોવાથી તે "थनमाणा”ना नामथी अभ्यात थर्ध (सु०८६)
For Private & Personal Use Only
BELA AALEEZAAAAAAAAE
कल्प
मञ्जरी
टीका
अन्तिम
सर्ग
वर्णनम् । ।। सू०९७५
।।२९३ ||
www.jainelibrary.org