________________
श्रीकल्प सूत्र ॥ ३७० ॥ ॥
藏藏藏藏藏藏鮮
च, तदा आश्चर्यं गण्यते । एवम् इत्थं विचारयन्तं तम् - इन्द्रभूर्ति भगवान् अकथयत् उक्तवान् गौतम ! इन्द्रभूते ! तत्र मनसि एतादृशः - वक्ष्यमाणप्रकारकः संशयो वर्तते, यत् - जीवोऽस्ति नवा ?, यतो वेदेषु - "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ति” इति इत्थं कथितम् = उक्तम् अस्ति । अत्र=अस्मिन् विषये कथयामि त्वम् वेदपदानां वेदोक्तपदानाम् अर्थ सम्यक् - यथार्थतया न जानासि तव ज्ञातोऽर्थः - 'विज्ञानमेवघनानन्दादिरूपत्वाद् विज्ञानघनः स एव एतेभ्यः प्रत्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः पृथिव्यादिलक्षणेभ्यो भूतेभ्यः समुत्थाय=उत्पद्य पुनस्तान्येवानुविनश्यति - तत्रैवाव्यक्तरूपतया संलीनो भवतीति भावः । न प्रेत्य संज्ञाऽस्तिपुनर्जन्म प्रेत्युच्यते तत्संज्ञा = परलोकसंज्ञा नास्तीति भावः । एतेन जीवो नास्ति, इति त्वं मन्यसे । यथार्थस्त्वयम् - विज्ञानवन एवेतिज्ञानोपयोग दर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वाद् आत्मा विज्ञानघनः प्रतिप्रदेश
Please
गौतम इन्द्रभूति यह सोच ही रहे थे कि भगवान्ने उनसे कहा हे गौतम - इन्द्रभूति । तुम्हारे मन में यह संदेह है कि जीव (आत्मा) का अस्तित्व है या नहीं हैं ? क्यों कि वेदों में 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति न प्रेत्यसंज्ञास्ति' 'विज्ञानघन आत्मा' भूतों से उत्पन्न होकर उन्हीं में लीन हो जाता है, पर लोकसंज्ञा नहीं है' ऐसा कहा है। मैं इस विषय में कहता हूँ तुम वेद-पदोका वास्तविक अर्थ नहीं जानते । उक्त वेदवाक्य का तुम्हारा जाना हुआ अर्थ यह है- 'घने आनन्द' आदि स्वरूप होने के कारण विज्ञान ही विज्ञानघन कहलाता है । वह विज्ञानघन ही प्रत्यक्ष से प्रतीत होनेवाले पृथ्वी आदि भूतों से उत्पन्न होकर, भूतों में ही अव्यक्तरूप से लीन हो जाता है । मृत्यु के बाद फिर जन्म लेना प्रेत्य कहलाता है। ऐसी प्रेत्यसंज्ञा अर्थात् परलोकसंज्ञा नहीं है।' इससे तुम मानते हो कि जीव नहीं है। इस वाक्य का वास्तविक अर्थ यह है
ગૌતમ ઇન્દ્રભૂતિ આમ વિચારતા જ હતા ત્યારે ભગવાને તેમને કહ્યુ—“હું ગૌતમ ! ઇન્દ્રભૂતિ તમારા મનમાં आा सहेड छे } छत्र ( आत्मा )नु अस्तित्व नथी ? अरब है वेहोमांस' विज्ञानघन एवै - तेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति न प्रेत्यसंज्ञाऽस्ति इति विज्ञानघन आत्मा भूतार्थी उत्पन्न यर्धने તેમનામાં જ લીન થઈ જાય છે, પરલાકસ ંજ્ઞા નથી. હું આ વિષયમાં કહું' છું કે તમે વેદ-પદેના વાસ્તવિક અ જાણતા નથી. પૂર્વોક્ત વેદવાકયના તમે સમજેલ અથ' આ છે-“ધન આનદ આદિ સ્વરૂપ હોવાને કારણે વિજ્ઞાન જ વિજ્ઞાનઘન કહેવાય છે. તે વિજ્ઞાનધન જ પ્રત્યક્ષથી પ્રતીત થનાર પૃથ્વી આદિ ભૂતાથી ઉત્પન્ન થઈને શ્વેતામાં જ અવ્યક્ત રૂપે લીન થઈ જાય છે. મૃત્યુ પછી ફરી જન્મ લેવા પ્રેત્ય કહેવાય છે. એવી પ્રેત્યસંજ્ઞા એટલે કે પરલેાકJainy Education Int. ie anal ગમનરૂપ સંજ્ઞા નથી.' તેથી તમે માને છે કે જીવ નથી. એ વાકયના વાસ્તવિંક અથ આ છે—નાનાપયેત્ર અને
कल्प.
मञ्जरी
टाका
इन्द्रभूतेः
आत्मविषयक संशय निवारण वर्णनम् ।
।। सू० १०६ ॥
॥ ३७० ॥
ww.jainelibrary.org.