________________
श्रीकल्प.
तु विपरीता पाय:-मनुष्ययोनिमाति, स:-मनुष्यत्वा किन्तु विस
सूत्र
कल्पमञ्जरी टीका
॥४०५॥
मुधर्मणः समानभव
सः-जीवः परभवेऽपि भवान्तरेऽपि तादृश एव-ताशयोनिमानेव भूत्वा उत्पद्यते। यथा-येन प्रकारेण शालिवपनेन शालय एव उत्पद्यन्ते, नतु-तदतिरिक्तं यवादिकम् । अयं तव संशयः-'पुरुषो वै पुरुषत्वनमश्नुते पशवःपशुत्वम्-पुरुषः पुमान् पुरुषत्वं वै पुंस्त्वमेव अश्नुते-पामोति, पशवः चतुष्पदाः पशुत्वं वै-चतुष्पदत्वमेव अश्नुवते= पामुवन्ति, न तु विपरीतां योनिम्-इत्यादि वेदवचनादस्तीति । तत्-तव मतं मिथ्या वत्तते, तथाहि-यो-जीवो मादवादि गुणयुक्तो भवति स मनुष्यायुः मनुष्ययोनियोग्यायुः बध्नाति सः-बद्धमनुष्यायुर्जीवः मनुष्यत्वेन उत्पद्यते । तु-पुनः यो-जीवः, मायामिथ्यादि गुणयुक्तो भवति, स:-मनुष्यत्वेन नोत्पद्यते, अपि तु तिर्यक्त्वेन उत्पद्यते । यत-कथ्यते 'कारणानुसारमेव कारणानुरूपमेव कार्य भवति-तत् सत्यं, किन्तु विसदृशमपि भवति, तथाहिआमतंडुलजलस्य यत्रेकविंशति पर्यन्तं प्रक्षेपः तत्र 'तान्दलिया' इति प्रसिद्धस्य शाकविशेषस्य उत्पत्तिर्जायते यथावा
होकर उत्पन्न होता है। जैसे शालि नामक धान्य बोने से शालि ही उगते हैं, उसके अतिरक्त जौ आदि नहीं म उगते । तुम्हें यह संशय वेदके इस वाक्यके कारण है कि-"पुरुषो वे पुरुषत्वमश्नुते पशवः पशुत्वम्' निश्चय ही पुरुष पुरुषपन को ही प्राप्त करता है और पशु पशुपन को ही प्राप्त होते हैं।'
तुम्हारा यह मत मिथ्या है. क्यों कि जीव मार्दव (नम्रता) आदि गुणो से युक्त होता है, वह मनुष्य - योनि के योग्य आयु को बाँधता है और मनुष्यायु बांधने वाला मनुष्य रूप में उत्पन्न होता है, किन्तु जो ई जीव माया-आदि गुणों से युक्त होता है, वह मनुष्य रूप से उत्पन्न नहीं होता, किन्तु तिथंच रूप से
उत्पन्न होता है। जो कहा जाता है कि 'कारण के अनुरूप ही कार्य होता है," वह सत्य है, परन्तु इतने से वर्तमान भवका सादृश्य भविष्यकालिक भव में सिद्ध नहीं होता है। वर्तमान भव, भविष्यत् भव का कारण होता है-यह जो मत है वह भ्रान्तिपूर्ण ही है। वर्तमान भव भविष्यद् भव का कारण नहीं होता है, परन्तु પામ્યો છે, તે જીવ આગામી ભવમાં પણ તેજ નિમાં ઉત્પન્ન થાય છે, જેમ શાલિ નામનું અનાજ વાવવાથી શાલિ જ ઉગે છે, તે સિવાય જવ આદિ ઉગતાં નથી. વેદના આ વાક્યને કારણે તમને એ સંશય થયો છે-- "पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वम्"-अवश्य पुरुष पुरुषपणाने पाछे गाने पशु पशुपाने पामे छ. તમારે આ મત મિથ્યા છે, કારણ કે જે જીવ માર્દવ (નમ્રતા) આદિ ગુવાળા હોય છે, તે મનુષ્યનિને યોગ્ય આયુ-અબ્ધ બાંધે છે, અને મનુષ્યાયું બાંધનાર મનુષ્ય રૂપે ઉત્પન્ન થાય છે, પણ જે જીવ માયા-મિથ્યાત્વ આદિ ગુણવાળો હોય છે, તે મનુષ્ય રૂપે ઉત્પન્ન થતું નથી, પણ તિર્યંચ રૂપે ઉત્પન્ન થાય છે. કારણને અનુરૂપજ કાય
થાય છે એમ જે કહેવાય છે તે સત્ય છે, પણ એટલાથી વર્તમાન ભવની ભવિષ્યકાળના ભાવ સાથેની સમાનતા આ સિદ્ધ થતી નથી. વર્તમાન ભવ, ભવિષ્યના ભવનું કારણ હોય છે એ જે મત છે તે જામક છે. વર્તમાન ભવ
विषय
संशय निवारणम्
॥४०५॥
Jain Education
setional
For Private & Parsonal Use Only
6
ww.jainelibrary.org