________________
श्रीकल्प
मूत्रे ॥४१६॥
श्रीकल्पमञ्जरी टीका
को जानाति-प्रत्यक्षात्मकज्ञानविषयी करोति" इति वचनात् देवा न सन्तीति । तन्मिथ्या-तत्-देवाभावस्वीकरणम् तव मिथ्या । यतो वेदेऽपि “स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छति" सः एष:-अयं यज्ञायुधो-यागरूपशस्त्रवान् यजमान यज्ञकर्ता-अञ्जसा-शीघ्र स्वर्गलोकं गच्छति इति-एतद् वचनं विद्यते । यदि देवा न भवेयुः तदा देवलोकोऽपि न भवेत् । एवं सति 'स्वर्गलोकं गच्छति' इदम्-एतद् वचनं कथं संगच्छेत ? तत्स्वीकारे तु देवलोक तत्स्थायि देवानामपि सिद्धिः पर्यवसिता। इत्थमागमप्रमाणेन देवान साधयित्वा सम्पति प्रत्यक्षप्रमाणेन तान् साधयति-'अच्छउ' इत्यादि । श्रास्तां तिष्ठतु तावत् शास्त्रवचनम् ; पश्यतु भवान् प्रत्यक्षतोऽस्यां परिषदि स्थितान-विद्यमानान् इन्द्रादिदेवान इति । एवं प्रभोर्वचनं श्रुत्वा सामान्यतः श्रवणगोचरीकृत्य, निशम्य ऊहापोहाभ्यां विशेषतो हृदि निश्चित्य-मौर्यपुत्रः छिन्नसंशयः सन् अर्द्धचतुर्थशतशिष्यैः सह प्रबजितः ॥सू०१११॥
मूलम्-मोरियपुत्तं पाइयं मुणिउं अकंपिओ चिंतेइ-जो जो तस्स समीवे गओ सो सो पुणो न निव्वत्तो। सम्वेर्सि संसओ तेण छिन्नो। सव्वे वि य पव्वइया । अश्रो अहंपि गच्छामि संसयं छेदेमिति कट्ठ तिसय सीससहिओ पहुसमीपे संपत्तो। तं दटुं भगवं वएइ-भो अकंपिया! तुज्झमणंसि इमो संसओ अस्थि जं नेरइया न संति "न हवै प्रेत्य नरके नारकाः सन्ति" इच्चाइ वयणओ ति तं मिच्छा । नारया संति चेव, न उण ते एस्थ आगच्छंति, नो णं मणुस्सा तत्थ गमि उं सक्कंति । अइसयणाणिणो ते पञ्चक्रवत्तेण पासंति। तव सत्थंमि वि-"नारको वै एष जायते यः शूद्रान्नमश्नाति" एयारिसं वकं लब्भइ, जइनारगा न भविज्जा अगर देव न होते तो देवलोक भी न होता । ऐसी स्थिति में 'स्वर्गलोक में जाता है' यह वाक्य कैसे ठीक बैठ सकता है ? इस वाक्य को स्वीकार करने पर देवलोक और देवलोक में रहनेवाले देवों की भी सिद्धि हो गई। इस प्रकार आगम प्रमाण से देवो की सत्ता का साधन करके अब प्रत्यक्ष प्रमाण से साधन करते हैं कि 'शास्त्र वचनों को जाने दो, तुम इस परिषद में बैठे हुए इन्द्र आदि देवों को प्रत्यक्ष देखलो'। इस प्रकार प्रभु के वचन सुनकर तथा ऊहापोह कर के विशेषरूप से हृदय में निश्चित कर के मौर्यपुत्र सन्देह-रहित हो कर साढे तीन सौ शिष्यों सहित दीक्षीत हो गये ॥मू०-१११॥
હયાતી બનાવી દીધી. જે જે શુભ કર્તવ્ય ધર્મ સંબંધી હોય તે સર્વ કર્તવ્યોનું યથાર્થ પાલન કરનાર દેવગતિમાં ર જાય છે એમ વેદની વાત ભગવાને કરી. આ ઉપરાંત તેમની પરિષદુમાં આવેલા દેવેની હાજરી બતાવી તેની શંકા
નિર્મૂળ કરી, આથી તે પિતાના સાડાત્રણ શિષ્ય સમુદાય સાથે દીક્ષિત થઈ ભગવાનની આજ્ઞા એ વિચારવા લાગ્યા. (સૂ૦૧૧૧)
मौर्यपुत्रस्य देवास्तित्वविषय
संशयनिवारणम् दीक्षाग्रहणं
०११॥
॥४१६॥
કે
છે
Jain Education Inparabnal