Book Title: Kalpasutram Part_2
Author(s): Ghasilal Maharaj
Publisher: Sthanakwasi Jain Shastroddhar Samiti Rajkot
View full book text
________________
श्री कल्पसूत्रे ॥४१७॥
淇淇淇淇 漫
विवि
Jain Education:
नाहे 'सुन्नभक्रुगो नारगो होइ' त्ति वकं कहं संगच्छिज्जा ? । अणेण सिद्धं गारगा संति त्ति । एवं सोचा अकंपिओ त्रि तिसयसीसेहिं पञ्चइओ || ८||
'अकंपिओ त्रिपन्नइओ' त्ति जाणिय पुष्णभावसंदेहजुओ 'अयल - भाया' इय नामगो पंडिओ वि तिसयसीसेहिं परिवुड पहुसमीवे समागओ । तं दगुणं भगवं एवं वयासी - भो अयल - माया ! तत्र हिययंसि इमो संसओ वट्ट - जं पुण्णमेत्र पकिटं संतं पट्टि सुहस्स हेऊ ? तमेव य अवचीय माणमच्चंत थोवावस्थं संतं दुहरसहेऊ ? उय तय इरितं पावं किंपि वत्थु अस्थि ? अहवा एगमेव उभयरूवं ? उभयंपि सतं तं वा अस्थि ? उ पुरिसा इरित्तं अन्नं किंपि नत्थि ? जओ वेएस कहियं 'पुरुष एवेद 'U' सर्व यद्भूतं यच्च भाव्यं' इच्चाइ त्ति । तं मिच्छा । इहलोए पुष्णपावफलं पच्चक्खं लक्खिज्जइ, एवं ववहारओ वि पत्तिज्जइ-जं पुण्णस्स फलं दीहा उय लच्छी रुवारोग्ग-मुकुलजम्माइ, पावस्स य तव्चिवरीयं अप्पा उयाइफलं, इय पुण्णं पात्रं च सतं तं त्रियाणाहि 'पुरुष एवेदं इच्चेयमिसिए अग्भूिप हे जं मए कहियं तं चेत्र मुणेयव्वं । तत्र सिद्धते वि पुष्णं पात्रं च सतं तत्तणेण गहियं तं जहा - "पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा " इच्चाइ । अणेण सिद्धं पुण्णं पावं च उभ यमवि सतं तं वत्थु विज्जइ । इय सुणिय छिन्न संसओ अयलभाया वि तिसयसीसेहिं पञ्चइओ | | ०११२ || छाया - मौर्यपुत्रं प्रव्रजितं श्रुत्वा अकम्पितः चिन्तयति-यो यस्तस्य समीपे गतः स स पुनर्न निवृत्तः, सर्वेषां संशयस्तेन छिन्नः सर्वेऽपि च प्रव्रजिता अतोऽहमपि गच्छामि संशयं छेदयामीति कृत्वा त्रिशत- शिष्यसहितः प्रभुसमीपे संप्राप्तः । तं दृष्ट्वा भगवान् वदति - भो अकम्पित ! तब मनसि अयं संशयोऽस्ति, यत्-नैरयिका
मूल का अर्थ -- ' मोरियपुत्तं इत्यादि - मौर्यपुत्र को प्रवजित हुआ सुनकर अकम्पित ने सोचा- जो जो उनके पास गया सो वापिस न लौटा। उन्हो ने सभी का संशय दूर कर दिया। सभी दीक्षित हो गये । तो में भी जाऊँ और अपने संशय का निवारण करूँ।' इस प्रकार विचार कर तीनसौ शिष्यों के साथ वह महावीर के समीप पहुँचा । अकम्पित को देखकर भगवान् ने कहा- हे अकम्पित ! तुम्हारे मन में यह
भूजनो अर्थ – 'मोरियपुत्तं' इत्याहि भौरिय पुत्रने अवन्ति थयेस नागी, अपिते विचार यों हैं, તેની પાસે ગયા, તે પાછા વળતા જ નથી. તેણે તેા, સના સ ંશય દૂર કર્યાં. દૂર થતાં તે દીક્ષિત થઇ, આત્મ સુધારણા તરફ વળી ગયા. હું પણ જાઉં અને મારી શંકાઓને દૂર કરૂ! આમ વિચારી ત્રણસેા શિષ્યા સાથે તે પ્રભુ સમીપે પહોંચ્યા. પહેાંચતાં વેંત જ પ્રભુએ તેને પ્રશ્ન કર્યાં કે “હું અક'પિત ! તારા મનમાં સ ંદેહ છે કે નારકીના
कल्प
मञ्जरी
टीका
अकम्पितस्य दीक्षाग्रहणम्
अचल भ्रात्रोः
पुण्यपापविषय संशय
निवारणं च । ॥ सू० ११२
॥४१७॥
www.jainelibrary.org

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504