Book Title: Kalpasutram Part_2
Author(s): Ghasilal Maharaj
Publisher: Sthanakwasi Jain Shastroddhar Samiti Rajkot

View full book text
Previous | Next

Page 431
________________ श्रीकल्पसूत्रे ॥४२० ॥ Jain Education In JUM च स्वतन्त्रत्वेन गृहीतं, तद्यथा - "पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा" इत्यादि । श्रनेन सिद्धं पुण्यं पापं च उभयमपि स्वतन्त्रं वस्तु विद्यते । इति श्रुत्वा छिन्नसंशयोऽचलभ्राताऽपि त्रिशतशिष्यैः प्रव्रजितः ॥ ०११२ ॥ टीका - "मोरियपुत्तं पव्त्रयं " इत्यादि । मौर्यपुत्रं पत्रजितं श्रुत्वा अकम्पितः - अकम्पितनामा पण्डितः चिन्तयति । तथाहि -यो यस्तस्य समीपे गतः स सः पुनस्ततो न निवृत्तः =न परावत्याऽऽगतः । सर्वेषां संशयः तेन छिन्नः = दूरीकृतः सर्वेऽपि च तत्पार्श्वे प्रव्रजिताः । अतोऽहमपि गच्छामि, स्वकीयं संशयं छेदयामि, इति कृत्वा = एतद् विचार्य त्रिशतशिष्यसहितः प्रभुसमीपे सम्माप्तः । तम् दृष्ट्वा भगवान् वदति - भो अकम्पित ! 'न ह वै प्रेत्य नारकाः सन्ति' प्रेत्य = परभवे नरके - निरये नारकाः = नैरयिकाः नरकोत्पन्ना जीवा न वै नैव समझ लेना चाहिए। तुम्हारे सिद्धान्त में भी पुण्य और पाप को स्वतंत्ररूप में ही अंगीकार किया है। जैसे'पुण्यः पुण्येन कर्मणा पापः पापेन कर्मणा' इति । अर्थात् - 'पुण्यकर्म से पुण्यवान होता है' और पापकर्मसे पापवान् होता है इत्यादि । इस से सिद्ध हैं कि पुण्य और पाप दोनों स्वतंत्र पदार्थ हैं। यह सुनकर अचलभ्राता का संशय भी छिन्न हो गया। वह अपने तीनसौ शिष्यों के साथ दीक्षित हो गये | ०११२ || • टीका का अर्थ - मौर्यपुत्र को दीक्षित हुआ सुनकर अकम्पित नामक पण्डित विचार करने लगे- जो जो भी महावीर के पास गया, वह वह लौटकर वापिस नहीं आया। उन्हों ने सभी के संशय का निवारण कर दिया और सभी उनके समीप दीक्षित हो गये। तो मैं भी क्यों न जाऊँ और अपने संशय का निवारण करूँ ? इस तरह विचार कर अकम्पित पंडित भगवान् के पास अपने तीनसो शिष्यों के परिवार को साथ लेकर पहुँचे। उन्हें देखकर भगवान ने कहा- हे अकंपित ! 'परभव में, नरक में नारक= नरकजीव नहीं हैं। इस मजीद्वार ४२वाभां भाव्यां हे प्रेम है- “पुण्यः पुण्येन कर्मणाः पापः पापेन कर्मणा” भेटले युएय म्भथी पुण्यवान થવાય છે અને પાપકર્મથી પાપવાન બનાય છે. આથી સિદ્ધ થાય છે કે પુણ્ય અને પાપ બને સ્વતંત્ર પદાર્થો છે. આવું સાંભળી અચળભ્રાતાને સંશય છેદાઈ ગયા અને તે પણ પેાતાના ત્રણસે શિષ્યા સાથે દીક્ષિત થયા. (સૂ॰૧૧૨) મૌય પુત્ર વિગેરેને વૈરાગ્યમાં ઝુલતા કરેલા જોવામાં આવતાં અકપિતના મને ભાવે પણ બદલાયા. તેને આત્મા પણ કકળી ઉઠયા. ‘નારકીના જીવા છે કે નહિ' તેવી શંકા સેવતા તે ભગવાન પાસે આવી પહેાંચ્યું. ભગવાને તેને સમજાવ્યું કે નારકીના જીવે અહી આવી શકતા નથી. કારણ કે તેનુ શરીર એવું હાય છે કે નરક બહાર જઇ શકતા જ નથી. તેમ જ અહિં' આવવું ઘણું દૂર છે તેમ જ કઠીન છે. તેથી માનવ જેમ ત્યાં જઈ શકતા નથી; તેમ જ તેએ પણ અહીં આવી પણ શકતા નથી.. આટલા બધા આવાગમન માટે દૈવી શક્તિ એટલે અપાર શક્તિ હાવી જોઇએ તે તેમનામાં નથી હાતી. For Private & Personal Use Only. कल्प मञ्जरी टीका अकम्पितस्य परभवे नारक विषय संशय निवारणम् । ।।मू०११२ ।। ॥४२०॥ ww.jainelibrary.org.

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504