________________
श्री कल्प
कल्प मञ्जरी टीका
॥४२॥
सन्ति, 'ह' इति वाक्यालङ्कारे । इत्यादि वचनात्-तब मनसि अयं संशयोऽस्ति, यत्-'नैरयिका न सन्ति' इति । इदं यत् तव मतं-तत् मिथ्या। यतः नारकाः सन्त्येव, किन्तु ते अत्रअस्मिन् लोके पुन ने आगच्छन्ति । तत्र-नरके मनुष्याः गन्तुं न शक्नुवन्ति । अतिशयज्ञानिनः तान् नरकवर्तिनो नारकान-नरकजीवान् प्रत्यक्षत्वेन= केवलज्ञानालोकेन साक्षात्कारेण पश्यन्ति । तव शास्त्रेऽपि "नारको वै एष जायते यः शूद्वान्नमश्नाति' “यो द्विजः शूद्रान्नम् अश्नाति भुड़े एष: असौ शूद्रान्नभोक्ता नारकः-नरकोत्पादी आयते वै-भवत्येव" एतादृक् वाक्यं लभ्यते। यदि नारका न भवेयुः सदा 'शूद्रान्नभक्षकः नारको भवति' इति वाक्यं कथं केन प्रकारेण संगच्छेत। अनेन 'नारकाः सन्ति' इति मतं सिद्धम् । एवं श्रुत्वा अकम्पितोऽपि त्रिशतशिष्यैः सह प्रत्रजितः। __ 'अकंपिओ वि' इत्यादि- 'अकम्पितोऽपि प्रबजितः' इति ज्ञात्वा-पुण्यपापसन्देहयुतः पुप्यपापविषये सन्देहवान् अचलभ्राता-इति नामकः पण्डितोऽपि त्रिशतशिष्यः परितः सन् प्रभुसमीपे समागतः। तं दृष्ट्वा वेदवाक्य से तुम्हारे मनमें यह संशय है कि नारक नहीं है। लेकिन तुम्हारा यह मत मिथ्या है। नारक तो हैं, पर वे इस लोक में आते नहीं हैं और मनुष्य नरक में (इस भरीर से) नहीं जा सकते। हॉ, अतिशय ज्ञानी नरक के जीवों-नारकों को केवल ज्ञान से प्रत्यक्ष देखते हैं। तुम्हारे शास्त्र में भी ऐसा वाक्य मिलता है कि-"नारको वै एष जायते यः शुद्रान्नमश्नाति" जो ब्राह्मण शुद्र का अन्न खाता है, वह नरक में नारक के रूप में उत्पन्न होता ही है। अगर नारक न होते तो 'शूदान-भोजी नारक होता है यह वाक्य कैसे संगत होता? इससे सिद्ध है कि नारक जीवों की सत्ता है। ऐसा सुनकर अकम्पित भी तीनसो शिष्यों के साथ दीक्षित हो गये ॥८॥
अकम्पित भी दीक्षित हो गये, यह जानकर पुण्य-पाप के विषय में सन्देहवाले अचलभ्राता नामक
આ ઉપરાંત તેઓ પરમાધર્મી દેવાની અધીનતામાં રહેલા છે. તેઓ પાપના ઉદયે, ત્યાંની ક્ષેત્રવેદના ઉપરાંત પરધમીના પ્રહારે સતત અમેઘપણે સહ્યા જ કરે છે, આથી તેઓ અહીં આવી શકતા નથી તેમ જ માર આડે કાંઈ સૂઝતું પણ નથી અને પરમધમીના તંત્ર નીચેથી ઘડીએક પણ અળગા થઈ શકતા નથી. નારકનું અસ્તિત્વ छ सेभ होनु ५५५ वन छ. “नारको वै एष जायते यः शूगन्नमश्नाति" मेरो शूद्रनुमन्न माय ते ना२४ થાય છે અગર નારક નહીં હોત તે આ વાકય કેવી રીતે સુસંગ બનત? તેથી સિદ્ધ થાય છે કે નારક જીની સત્તા છે. આવી અપૂર્ણ વાણુથી અમંપિત પિગળી ગયો અને પિતાના ષ્ણુ શિષ્યો સાથે તે પણ દીક્ષિત થઈ ગયે. ૧૮
અલંપિતનું પ્રવ્રજન સાંભળી પુણ્ય-પાપ એ એક જ તત્વ છે એવી માન્યતાવાળા અચળભ્રાતા નામના પંડિત
अकम्पितस्य
दीक्षाग्रहणम् । BR०११२॥
॥४२॥
Jain Education
Sational
For Private & Personal Use Only
Neww.jainelibrary.org