Book Title: Kalpasutram Part_2
Author(s): Ghasilal Maharaj
Publisher: Sthanakwasi Jain Shastroddhar Samiti Rajkot

View full book text
Previous | Next

Page 419
________________ श्रीकल्पसूत्रे ||४०८|| Jain Education On 2002 मंडियं पब्ब जियं सोच्चा मोरिय पुत्तो वि नियसंसयछेयणद्वं अध्धुट्ठसयसीसेहिं परिवुडो पहु समीवे पत्ती । तं पिहू एवं चेत्र कहेइ - मो मोरियपुत्ता । तुज्झमणंसि एयारिस संसओ वट्टइ-जं देवा न संति ' का जानाति मायोपमान् गीर्वाणान् इन्द्र यम वरुण कुबेरादीन' इइ वयणाओ । तं मिच्छा वेएवि - " स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलेाकं गच्छति" इइ वयणं विज्जइ । जइ देवा न भवेज्जा ताहे देवलेागोपि न भवेज्जा, एवं सह “स्वर्गलोकं गच्छति" इदं वयणं कहं संगच्छेज्जा । एएणं वक्केणं देवाणं सत्ता सिज्झइ । अच्छउ ताव सत्थवयणं, पस्सउ इमाए परिसाए ठिए इंदार देवे । पञ्चकखं एए देवा दीसंति । एवं पहुस्स वयणं सोच्चा निसम्म मोरियपुत्तो छिन्नसंसओ अध्धुद्ध सयसीसेहिं पव्वइओ ॥ ०१११ ॥ छाया— ततः खलु उपाध्यायं सुधर्माणं प्रत्रजितं श्रुत्वा मण्डिकोऽपि अर्द्धचतुर्थशतशिष्यैः परिवृतः प्रभु समीपे समनुप्राप्तः । प्रमुश्च तं कथयति - भो मण्डिक । तत्र मनसि बंधमोक्षविषयः संशयो वर्त्तते, यत् - जीवस्थ बन्धो मोक्ष भवति न वा ? “स एष त्रिगुणो त्रिभुर्न बध्यते संसरति वा मुच्यते मोचयति वा" इत्यादि वेदवचनाज्जीवस्य न बन्धो न मोक्षः । यदि बन्धो मन्यते तदा स अनादिको वा पश्चाज्जातो वा ? यद्यनादिकस्तदा स न छुटयेत “ योऽनादिकः सोऽनन्तकः" इति वचनात् । यदि पश्चाज्जातस्तदा कदा जातः ? कथं मूल का अर्थ - 'तए णं' इत्यादि । तत्पश्चात् उपाध्याय सुधर्मा को दीक्षित हुआ सुनकर मण्डिक भी साढ़े तीन सौ शिष्यों के साथ भगवान के पास गये । भगवान् ने मण्डिक से कहा- हे मण्डिक ! तुम्हारे मन में बन्ध और मोक्ष के विषय में संशय है कि जीव को बन्ध और मोक्ष होता है या नहीं ? ' स एष विगुणो विभुर्न बध्यते संसरति वा मुच्यते मोचयति वा' यह निर्गुण और व्यापक आत्मा न बद्ध होती है न संसरण करती न मुक्त होती है न किसी को मुक्त करती है । इत्यादि वेदवाक्य से न जीव का बन्ध होता है, न मोक्ष होता है। यदि बन्ध माना जाय तो वह अनादि है अथवा पीछे से उत्पन्न हुआ है ? अगर अनादि મૂળના અથ‘તવ નં’ઈત્યાદિ સુધર્મા નામના ઉપાધ્યાયને અણુગાર થયેલ સાંભળી, મ`ડિક નામના વિદ્વાન બ્રાહ્મણ પણ સાડાત્રણસેા શિષ્યાના પરિવાર સાથે, ભગવાન સમીપ ગયા. તેને સખાધી વાત કરતાં, ભગવાન ખેલ્યા કે, હું માંડિક ! શું તારા મનમાં બધ અને મેક્ષ સ'બધી શંકા છે? જીવ ને બ'ધ-મેાક્ષ હોય કે નહિ ? આ નિર્ગુČણુ અને વ્યાપક આત્મા બધાતેા નથી, સંસારમાં ફરતા નથી તેમજ મુકત પણ હોતા નથી, અને કાઇને મુક્ત पुरी तो नथी. तारा बेहवाश्यां " स एष त्रिगुणो विभु ने बध्यते संसरति वा मुच्यते माचयति वा " આ પ્રમાણે તું કહે છે કે જીવને મેક્ષ કે બંધ હોતા જ નથી. તારા મત એવા છે કે જો અન્ય માનવામાં कल्प मञ्जरी टीका धर्मणः दीक्षाग्रहणम् मण्डस्य बन्धमोक्ष विषय संशयनिवारणं च । ।। सू० १११ ॥ ॥ ४०८ ॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504