________________
श्रीकल्पसूत्रे
||४०८||
Jain Education
On 2002
मंडियं पब्ब जियं सोच्चा मोरिय पुत्तो वि नियसंसयछेयणद्वं अध्धुट्ठसयसीसेहिं परिवुडो पहु समीवे पत्ती । तं पिहू एवं चेत्र कहेइ - मो मोरियपुत्ता । तुज्झमणंसि एयारिस संसओ वट्टइ-जं देवा न संति ' का जानाति मायोपमान् गीर्वाणान् इन्द्र यम वरुण कुबेरादीन' इइ वयणाओ । तं मिच्छा वेएवि - " स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलेाकं गच्छति" इइ वयणं विज्जइ । जइ देवा न भवेज्जा ताहे देवलेागोपि न भवेज्जा, एवं सह “स्वर्गलोकं गच्छति" इदं वयणं कहं संगच्छेज्जा । एएणं वक्केणं देवाणं सत्ता सिज्झइ । अच्छउ ताव सत्थवयणं, पस्सउ इमाए परिसाए ठिए इंदार देवे । पञ्चकखं एए देवा दीसंति । एवं पहुस्स वयणं सोच्चा निसम्म मोरियपुत्तो छिन्नसंसओ अध्धुद्ध सयसीसेहिं पव्वइओ ॥ ०१११ ॥
छाया— ततः खलु उपाध्यायं सुधर्माणं प्रत्रजितं श्रुत्वा मण्डिकोऽपि अर्द्धचतुर्थशतशिष्यैः परिवृतः प्रभु समीपे समनुप्राप्तः । प्रमुश्च तं कथयति - भो मण्डिक । तत्र मनसि बंधमोक्षविषयः संशयो वर्त्तते, यत् - जीवस्थ बन्धो मोक्ष भवति न वा ? “स एष त्रिगुणो त्रिभुर्न बध्यते संसरति वा मुच्यते मोचयति वा" इत्यादि वेदवचनाज्जीवस्य न बन्धो न मोक्षः । यदि बन्धो मन्यते तदा स अनादिको वा पश्चाज्जातो वा ? यद्यनादिकस्तदा स न छुटयेत “ योऽनादिकः सोऽनन्तकः" इति वचनात् । यदि पश्चाज्जातस्तदा कदा जातः ? कथं
मूल का अर्थ - 'तए णं' इत्यादि । तत्पश्चात् उपाध्याय सुधर्मा को दीक्षित हुआ सुनकर मण्डिक भी साढ़े तीन सौ शिष्यों के साथ भगवान के पास गये । भगवान् ने मण्डिक से कहा- हे मण्डिक ! तुम्हारे मन में बन्ध और मोक्ष के विषय में संशय है कि जीव को बन्ध और मोक्ष होता है या नहीं ? ' स एष विगुणो विभुर्न बध्यते संसरति वा मुच्यते मोचयति वा' यह निर्गुण और व्यापक आत्मा न बद्ध होती है न संसरण करती न मुक्त होती है न किसी को मुक्त करती है । इत्यादि वेदवाक्य से न जीव का बन्ध होता है, न मोक्ष होता है। यदि बन्ध माना जाय तो वह अनादि है अथवा पीछे से उत्पन्न हुआ है ? अगर अनादि
મૂળના અથ‘તવ નં’ઈત્યાદિ સુધર્મા નામના ઉપાધ્યાયને અણુગાર થયેલ સાંભળી, મ`ડિક નામના વિદ્વાન બ્રાહ્મણ પણ સાડાત્રણસેા શિષ્યાના પરિવાર સાથે, ભગવાન સમીપ ગયા. તેને સખાધી વાત કરતાં, ભગવાન ખેલ્યા કે, હું માંડિક ! શું તારા મનમાં બધ અને મેક્ષ સ'બધી શંકા છે? જીવ ને બ'ધ-મેાક્ષ હોય કે નહિ ? આ નિર્ગુČણુ અને વ્યાપક આત્મા બધાતેા નથી, સંસારમાં ફરતા નથી તેમજ મુકત પણ હોતા નથી, અને કાઇને મુક્ત पुरी तो नथी. तारा बेहवाश्यां " स एष त्रिगुणो विभु ने बध्यते संसरति वा मुच्यते माचयति वा " આ પ્રમાણે તું કહે છે કે જીવને મેક્ષ કે બંધ હોતા જ નથી. તારા મત એવા છે કે જો અન્ય માનવામાં
कल्प
मञ्जरी
टीका
धर्मणः
दीक्षाग्रहणम् मण्डस्य
बन्धमोक्ष
विषय संशयनिवारणं च ।
।। सू० १११ ॥
॥ ४०८ ॥
ww.jainelibrary.org