________________
श्रीकल्प
सूत्रे
॥१०७॥
Pu
"श्रृंगालो वै एष जायते, यः सपुरीषो दह्यते" यः सपुरीषः विष्ठासहितः दह्यते - भस्मी क्रियते सः - श्रृगालो वै= शृगाल एव जायते - इत्यादि, अतो 'भवान्तरे जीवस्य वैसादृश्यं भवति' इति सिद्धम् । एवम् = पूर्वोक्तं श्रीवीरवचनं श्रुत्वा नष्टसन्देहः = छिन्नसंशयः सोऽपि = सुधर्माऽपि पञ्चशतशिष्यैः सह प्रभुममीपे मत्रजितः ||५||० ११०॥
मूलम् — तरणं उवज्झायं मुहम्मं पव्त्रइयं साऊण मंडिओवि अनुसयसीसेहिं परिवुडो पहुसमीचे समणुपत्तो । पहूय तं कहे-भो मंडिया ! तुज्झ मणंसि बंधमोक्खविसओ संसओ वहइ-जं 'जीवस्स बंधो मोक्खो य हवइ न वा । ' ' स एष विगुणो विभुर्न बध्यते संसरति वा मुच्यते मोचयति वा " इच्चाइ वेयत्रयणाओ जीवस्स न बंधो न मोक्खा । जइ बंधा मन्निज्जइ ताहे सो अगाइओ वा ? पच्छाजाओ वा ? जइ अणाइओ ता सो न छुट्टिज्जइ - जो अाइओ सो अनंताओ हव वियणा । जइ पच्छाजाओ ताहे कया जाओ ? कह छुट्टिन ? ति । तं मिच्छा। लोए जीवा असुहकम्मबंधेण दुहं, सुहकम्मबंधेण सुहं पत्ता दीसंति, सगलकम्मछेण जीवो मोक्खं पावइति लोए पसिद्धं । 'अणाइबंधो न छुट्टिज्जइ' त्ति जं तए कहियं तंपि मिच्छा, जओ लोणस महियाए य जो अणाई संबंधो सो छुट्टिज्जइ चेव । तवसत्थेमुवि' वृत्तं - " ममेति बध्यते जन्तुनिर्ममेति प्रमुच्यते " इच्चाइ । पुणोवि -
" मन एव मनुष्याणां कारणं, बन्धमोक्षयोः । बन्धाय विषयासक्तं, मुक्त्यै निर्विषयं मनः " ॥ १ ॥ अओ सिद्धं जीवस बंधो मोक्खो य हवइति । एवं सोचा विहिमो छिन्न विधु सयसीसेहिं पञ्चइओ ।
इच्चाई |
संसओ पडिबुद्धो मंडिओ
यह केवल मेरा ही अभिमत नहीं है, किन्तु वेद में भी कहा है- "श्रृगालो वै एष जायते यः सपुरीषो दह्यते" इति । जो मनुष्य विष्ठा सहित जलाया जाता है वह निश्चय ही श्रृंगाल रूप में उत्पन्न होता है । इससे यह सिद्ध हुआ कि भवान्तर में विसदृशता भी होती है। इस प्रकार के श्रीमहावीर के वचन सुनकर सुधर्मा भी छिन्नसंशय हो गये । वह भी अपने पँचसौ शिष्यों के साथ प्रभु के समीप दीक्षित हो गये । ०११० ।। " श्रृगालो व एष जायते यः
थाय छे. तेथी मे सिद्ध थाय छेा दद्यते" ने मनुष्य भग सहित सावाय छे ते यो शियाण ३ये उत्पन्न સાંભળીને સુધર્માના સંશયનુ પણ નિવારણ થઈ ગયુ' તેમણે પણ પેાતાનાં પાંચસો શિષ્યા સહિત પ્રભુ પાસે દીક્ષા
કે ભવાન્તરમાં વિસશતા પણ હેાય છે.
આ પ્રમાણે શ્રી મહાવીરનાં વચના
श्रह ४२ ॥ सू०११०॥
For Private & Personal Use Only
Jain Education International
NAGERAGECORA
賞真真真真真真躑
कल्प
मञ्जरी टीका
धर्मणः
दीक्षाग्रहणम् मण्डितस्य
बन्धमोक्ष
विषय संशयनिवारणं
च ।
।। सू० १११ ॥
॥४०७ ॥
www.jainelibrary.org