________________
श्रीफल्प
मञ्जरी
॥११॥
टीका
चतुर्थशवशिष्यैः प्रवजितः ॥ ६॥ ___मण्डिकं प्रव्रजितं श्रुत्वा मौर्यपुत्रोऽपि निजसंशयच्छेदनार्थम्-अर्दचतुर्थशतशिष्यैः परिवृतः प्रभुसमीपे प्रातः। तमपि प्रभुरेवमेव कथयति-भो मौर्यपुत्र । तब मनसि एत्तादृशः संशयो वर्तते यत् देवा न सन्ति-"की जानाति मायोपमान गीर्वाणान् इन्द्र-यम-वरुण-कुबेरादीन्" इति वचनात् । तन्मिध्या। वेदेऽपि-"स एप यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छति" इति वचनं विद्यते । यदि देवा न भवेयुस्तदा देवलोकोऽपि न भवेत् ।
अर्थात्-"मन ही मनुष्यों के बन्ध और मोक्ष का कारण है। विषयों में आसक्त मन बन्ध का और विषयों से निवृत्त मन मुक्ति का कारण होता है" इत्यादि । इस से जीव को बंध और मोक्ष होता है, यह सिद्ध हुआ। इस प्रकार सुनकर मण्डिक चकित हुए। उनका संशय दूर हो गया। उन्हें प्रतिबोध प्राप्त हुआ। वे भी साडेतीनसौ शिष्यों सहित दीक्षित हो गये।
मण्डिक को दीक्षीत हुए सुनकर मौर्यपुत्र भी अपना संशय निवारण करने के लिए साढे तीनसौ शिष्यों के परिवार सहित प्रभु के पास आया। प्रभुने उनसे भी ऐसा कहा-हे मौर्यपुत्र ! तुम्हारे मन में ऐसा सन्देह है कि देव नहीं हैं क्यों कि-'को जानाति मायोपमान गीर्वाणान्' अर्थात्-'माया के समान इन्द्र, यम, वरुण और कुवेर आदि देवों को कौन जानता है ?' ऐसा कहा गया है। तुम्हारा यह विचार मिथ्या है। वेद में भी यह वाक्य है-'स एप-पज्ञायुधी यजमानोऽअसा स्वर्गलोकं
"मन एव मनुष्याणां, कारणं बन्धमोक्षयोः ।
बन्धाय विषयासक्तं, मुत्य निर्विषयं मनः" ॥१॥ इति । આ બંધ અને મોક્ષના કારણભુત “મન” છે. વિષયમાં જે “મન’ આસક્તિ રાખે તે “મન” બંધ કરે છે; અને જે વિષથી નિવૃત્ત રહે છે તે મુતિને પામે છે. આથી જીવને બંધ અને મેલ છે તે સાબીત થાય છે.
આમ સાંભળી મંડિક તાજુબ થશે. તેને શ્રમ ભાંગી ગયે. તે પ્રતિબંધ પામતાં સાડાત્રો શિષ્યો સાથે દીક્ષિત થયે. મંડિકને પ્રતિબંધ પામેલ જોઈ મૌર્યપુત્ર પણ પિતાના સાડાત્રણસો શિગેના પરિવાર સાથે શંકાના નિવારણ અર્થે પ્રભુ પાસે ગયા. પ્રભુએ પણ તેને પૂછ્યું કે “હે મૌર્યપુત્ર! તમારા દિલમાં એવી શંકા છે કે ૨૦' નથી, તમે દેને (ઇન્દ્ર, યમ, વરુણ, કુબેર વિગેરેને) માયાવી માને છે તે વાત બરાબર છે ને? પરંતુ આ વાતને तमन ३० ते अस्थाने छे. वेह-बाध्य प हेछ है “स एष यज्ञायुधा यजमानोऽञ्जसा स्वर्गलोकं गच्छति"
मण्डिकस्य दीक्षाग्रहणम् मौर्यपुत्रस्य देवास्तित्वविषयसंशयनिवारणम्
०१११॥
॥४१०॥
Jain Education intentional
For Private & Personal Use Only
www.jainelibrary.org