________________
कल्प.
श्रीकल्प.
सूत्र ॥३८॥
म
मञ्जरी
टाका
टीका-"तए ण अग्गिभूई माहणे" इत्यादि । ततः इन्द्रभूतेर्दीक्षाग्रहणानन्तरं खलु अग्निभूतिर्ब्राह्मणः सर्व विद्यापारगः समस्तविद्यापारङ्गतः, इन्द्रभूतिरिव चिन्तयति-सत्यम् यथार्थम् सः महावीरो महान् ऐन्द्रनालिका मायावी दृश्यते । अनेन मम भ्राता इन्द्रभूतिः वञ्चिता छलितः, अधुना अहम् गच्छामि, गत्वा च असर्वज्ञ सन्तमपि आत्मानं स्वं सर्वहं मन्यमानं तं धुत पराजित्य-परास्तीकृत्य मायया वञ्चितं मम भ्रातरं प्रतिनिवर्तयामि आनयामि इति विचार्य पञ्चशतशिष्यैः-परिटतः सगर्व यथास्यात्तथा प्रभुसमीपे श्रीमहावीरपार्थे प्राप्ततः तम् अग्निभूति भगवान्-श्रीमहावीर प्रभु, नामसंशयनिर्देशपूर्वतदीयनाम तद्हृदयस्थितसंशयमूचनपुरस्सरं सम्बोध्य एवं वक्ष्यमाणं वचनम् अवादीत्-उक्तवान् , तथा हि-'भो अग्निभूते । तत्र मनसि कर्मविषये संशयो वर्तते' यत् कर्म अस्ति वा-अथवा नास्ति ? यतो वेदवचनमिदमस्ति-"पुरुष एवेद 'U' सर्व यद्भूतं यच्च भाव्यम्"
टीका का अर्थ-इन्द्रभूति की दीक्षा के पश्चात् सब विद्याओं में निपुण अग्निभूति ब्राह्मण ने इन्द्रभूति के समान विचार किया-सच है, यह महावीर महाइन्द्रजालिया दिखाई देता है। उसने मेरे भाई इन्द्रभूति को भी छल लिया। अब में जाता हूँ और असर्वज्ञ होने पर भी अपने को सर्वज्ञ समझनेवाले उस मायावी को परास्त करके माया से ठगे हुए अपने बन्धु इन्द्रभूति को वापिस लाता हूँ ! इस प्रकार विचार कर वह अग्निभूति अपने पाचसौ शिष्यों के साथ, अभिमान सहित, भगवान् के समीप गये। भगवान् ने अग्निभूति का नाम लेकर तथा उनके हृदय में स्थित सन्देह को सूचित करते हुए, संबोधन किया और इस प्रकार
सप्रकार कहा-'हे अग्निभूति ! तुम्हारे मन में कर्म के विषय में सन्देह रहता है कि कर्म है अथवा नहीं है ?' वेद का वचन है कि-"पुरुष एवेद 'U' सर्वे यद् भृतं यच्च भाव्यम्"। इस वाक्य का आशय यह है कि यह जो वर्तमान है,
ટીકાનો અર્થ-ઇન્દ્રભૂતિની દીક્ષા પછી સઘળી વિદ્યાઓમાં નિપુણ અગ્નિથતિ બ્રાહ્મણે ઈદ્રભૂતિના જે વિચાર કર્યો કે વાત જરૂર સાચી છે કે તે મહાવીર એક મહાન ઈrદ્રજાળી લાગે છે. તેણે મારા ભાઈ ઈન્દ્રભૂતિને પણ ઠગી લીધા. હવે હું જાઉં છું અને અસર્વજ્ઞ હોવા છતાં પણ પિતાને સર્વજ્ઞ સમજનાર માયાવીને પરાસ્ત કરીને માયાથી ઠગાએલા મારા ભાઈને પાછો લાવીને જ જંપીશ આ પ્રમાણે નિર્ણય કરીને તે અગ્નિભૂતિ પિતાના પાંચસો શિષ્યોની સાથે અભિમાનપૂર્વક ભગવાનની પાસે ગયા.
ભગવાને અગ્નિજતિને તેના નામથી સંબોધન કરીને તથા તેમના હદયમાં રહેલા સંદેહને જાહેર કર્યો. ભગવાને આ પ્રમાણે કહ્યું –હે અગ્નિભૂતિ! તમારા મનમાં કર્મના વિષયમાં સંદેહ રહે છે કે કેમ છે કે નથી? વેદનું વચન है "पुरुष ए वेद U" सर्वे यद्भूतं यच्च भाव्यम्" 240 पाय॥ आशय मे छे 3 मारे वर्तमान छ, त
अग्नितेः कर्मविषयक संशय निवारण
वर्णनम्।। ॥सू०१०७॥
॥३८२॥ .
Jain Education lik
t ional
For Private & Personal Use Only
odiww.jainelibrary.org