________________
श्रीकल्प
सूत्र 1132911
漫漫,真真是減演演變
वैरुप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातो,
५
६
विद्वेशो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्वसद्भिः ।
९
१०
११ १२ १३ १४.
१५
१६
पारुष्यं नीचसेवा कुल-बल-तुलना धर्म - कामा-र्थहानिः, कष्टं भोः ! षोडशैते fretarकरा मद्यपानस्य दोषाः ॥ १॥ इति ।
Jain Education Intentional
अपि च-- श्रूयते च ऋषिर्मयात् प्राप्तज्योतिर्महातपाः । स्वर्गाङ्गनाभिराक्षसो मूर्खवन्निधनं गतः ॥ १ ॥ किचेह बहुनोक्तेन प्रत्यक्षेणैत्र दृश्यते ।
दोषोऽस्य वर्तमानेऽपि तथा भण्डनलक्षणः || २ || इति ।
“चैरुप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातो, विद्वेषो ज्ञाननाश: स्मृतिमतिहरणं विप्रयोगश्च सद्भिः । पारुष्यं नोचसेवा कुलबलतुलना धर्मकामार्थ हानि,
कष्टं भोः ! षोडशैते निरुपचयकरा मद्यपानस्य दोषाः " ॥ १ ॥ इति ।
अर्थात्- 'मदिरापान से हानिकर यह सोलह दोष उत्पन्न होते हैं - विरूपता १, नाना प्रकार की व्याधियाँ २, स्वजनों के द्वारा तिरस्कार ३, कार्य-काल की बर्बादी ४, विद्वेष ५, ज्ञान का नास ६, स्मरण-शक्ति और बुद्धि की हानि ७, सज्जनों से अलगाव ८, रूखापन ९, नीचों की सेवा १०, कुल ११, बल १२, तुलना १३, धर्म १४, काम १५, और अर्थ १६, की हानि" । और मी कहा है
वैरूप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातो, विद्वेषो ज्ञाननाश: स्मृतिमतिहरणं विप्रयोगश्च सद्भिः ।
पारुष्यं नीचसेवा कुल-बल- तुलना धर्मकामार्थहानिः,
कष्टं भोः ! षोडशैते निरुपचयकरा मद्यपानस्य दोषाः ॥ इति ।
એટલે કે દિરા પીવાથી આ સેાળ હાનિકારક ઢાષો ઉત્પન્ન થાય છે. (૧) વિરૂપતા (૨) વિવિધ પ્રકારની व्यधियो (3) स्वनो द्वारा तिरस्४२ (४) अर्थ अजनी मरणाही (५) विद्वेष (६) ज्ञाननो नाश (७) स्भरशु शक्ति ने बुद्धिनी हानि (८) सनोथी विटायालु (८) उठोरया (१०) नीय बोडीनी सेवा (११) भुज, (१२) जण, (१३) तुझना (१४) धर्म, (१५) अम रमने (१६) अर्थनी हानी जीप उडेल छे है
For Private & Personal Use Only
Kinr to Tel Tod Tec
कल्प
मञ्जरी टीका
अग्निभूतेः कर्मविषयक संशय
मिवारणम् ।
॥सू०१०७॥
॥३८७॥
www.jainelibrary.org