SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्र 1132911 漫漫,真真是減演演變 वैरुप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातो, ५ ६ विद्वेशो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्वसद्भिः । ९ १० ११ १२ १३ १४. १५ १६ पारुष्यं नीचसेवा कुल-बल-तुलना धर्म - कामा-र्थहानिः, कष्टं भोः ! षोडशैते fretarकरा मद्यपानस्य दोषाः ॥ १॥ इति । Jain Education Intentional अपि च-- श्रूयते च ऋषिर्मयात् प्राप्तज्योतिर्महातपाः । स्वर्गाङ्गनाभिराक्षसो मूर्खवन्निधनं गतः ॥ १ ॥ किचेह बहुनोक्तेन प्रत्यक्षेणैत्र दृश्यते । दोषोऽस्य वर्तमानेऽपि तथा भण्डनलक्षणः || २ || इति । “चैरुप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातो, विद्वेषो ज्ञाननाश: स्मृतिमतिहरणं विप्रयोगश्च सद्भिः । पारुष्यं नोचसेवा कुलबलतुलना धर्मकामार्थ हानि, कष्टं भोः ! षोडशैते निरुपचयकरा मद्यपानस्य दोषाः " ॥ १ ॥ इति । अर्थात्- 'मदिरापान से हानिकर यह सोलह दोष उत्पन्न होते हैं - विरूपता १, नाना प्रकार की व्याधियाँ २, स्वजनों के द्वारा तिरस्कार ३, कार्य-काल की बर्बादी ४, विद्वेष ५, ज्ञान का नास ६, स्मरण-शक्ति और बुद्धि की हानि ७, सज्जनों से अलगाव ८, रूखापन ९, नीचों की सेवा १०, कुल ११, बल १२, तुलना १३, धर्म १४, काम १५, और अर्थ १६, की हानि" । और मी कहा है वैरूप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातो, विद्वेषो ज्ञाननाश: स्मृतिमतिहरणं विप्रयोगश्च सद्भिः । पारुष्यं नीचसेवा कुल-बल- तुलना धर्मकामार्थहानिः, कष्टं भोः ! षोडशैते निरुपचयकरा मद्यपानस्य दोषाः ॥ इति । એટલે કે દિરા પીવાથી આ સેાળ હાનિકારક ઢાષો ઉત્પન્ન થાય છે. (૧) વિરૂપતા (૨) વિવિધ પ્રકારની व्यधियो (3) स्वनो द्वारा तिरस्४२ (४) अर्थ अजनी मरणाही (५) विद्वेष (६) ज्ञाननो नाश (७) स्भरशु शक्ति ने बुद्धिनी हानि (८) सनोथी विटायालु (८) उठोरया (१०) नीय बोडीनी सेवा (११) भुज, (१२) जण, (१३) तुझना (१४) धर्म, (१५) अम रमने (१६) अर्थनी हानी जीप उडेल छे है For Private & Personal Use Only Kinr to Tel Tod Tec कल्प मञ्जरी टीका अग्निभूतेः कर्मविषयक संशय मिवारणम् । ॥सू०१०७॥ ॥३८७॥ www.jainelibrary.org
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy