________________
।
श्रीकल्पमुत्रे
कल्पमञ्जरी टीका
॥१८८॥
अग्निभतेः
म एतद्विषये विशेषजिज्ञासुभिरस्मदाचार्यचरणकृताचारमणिमञ्जूषा व्याख्याविभूषिस्य दशवकालिक सूत्रस्य पञ्चमेऽध्ययने
द्वितीयोद्देशस्य 'सुरं वा मेरगं वात्रि' इत्यादि षट् त्रिंशत्तमादि गाथानां व्याख्यावलोकनीयेति। _____तथा-मूर्तेर्नानाविधैरोषधैरमूर्तस्य जीवस्य अनुग्रहः रोगनाश वलपुष्टयादिजमनेनोपकारो यथा भवति, तथैव अमूर्तस्य जीवस्य तेन प्रकारेणैव अमूर्तस्य जीवस्य मूर्तेन कर्मणा उपघातोऽनुग्रहश्च ज्ञातव्य इति। एवं दृष्टान्तो पन्यासपूर्वकं कर्मास्तित्वमुपदाग्निभूतेः परममान्यप्रमाणपदर्शनाय पाह-'अह य' इत्यादि।
"श्रूयते च ऋषिर्मयात्, प्राप्तज्योतिर्महातपाः । स्वर्गागनाभिराक्षिप्तो मूर्खवन्निधनं गतः ॥१॥ किं चेह बहनोक्तेन, प्रत्यक्षेणेव दृश्यते ।
दोषोकस्य वर्तमानेऽपि तथा भण्डनलक्षणः" इति । अर्थात-मुना जाता है कि ज्ञान-ज्योतिमाप्त और महातपस्वी ऋषि भी मदिरा पान के कारण अप्सरात्रों से अभिभूत होकर मुखे मनुष्य की तरह मौत के ग्रास बने ॥१।। इस विषय में अधिक कहने से क्या लाभ? मद्यपान की बुराई तो वर्तमान में भी प्रत्यक्ष देवी जाती है। शराबी सर्वत्र भांड़ा जाता है । २॥
इस विषय में विशेष जिज्ञासुओं को मेरे गुरू पूज्य आचार्य श्री घासीलालजी महाराज की बनाई हुई आचारमणिमंजूषा नामक टोकापाले दशवकालिक सूत्र के पाँचवें अध्ययन के दूसरे उद्देशक की 'सुरं वा मेरगं वाधि' इत्यादि छत्तीसों आदि गाथाओं की व्याख्या देख लेनी चाहिए।
श्रूयते च ऋपिर्मद्यात् प्राप्तज्योतिर्महातपाः । स्वर्गाङ्गनाभिराक्षिमो मूर्खवनिधनं गतः ॥१॥ कि चेह बहुनोक्तेन प्रत्यक्षेनैव दृश्यते ।
दोषोऽस्य बर्नमानेऽपि तथा भाण्डनलक्षणः ।।२।। इति । એટલે કે સાંભળવામાં આવે છે કે જ્ઞાન-તિ પ્રાપ્તઅને મહા તપસ્વી ઋષિ પણ મદીરા પાનને કારણે અપ્સરાઓથી અભિભૂત થને મુખ મનુષ્યની જેમ તને કેળીયો બન્યા છે. ૧ છે
આ વિશે વધારે કહેવાથી શું લાભ ? મદિરાપાનની બુરાઈ તે વર્તમાન કાળમાં પણ પ્રત્યક્ષ દેખાય છે. શરાબી બધે નિંદાય છે. (નોંધ:--આ વિષયમાં વિશેષ જિજ્ઞાસા ધરાવનારે પૂજય આચાર્ય શ્રી ઘાસીલાલજી મહારાજે રચેલ 'मायामणि भा'नामनीटापा शासि सूत्रन पायमांमध्यनना भी शनी 'सुरवा मेरगं वावि' त्याहि છત્રીસમી આદિ ગાથાઓની વ્યાખ્યા જોઈ લેવી જોઈએ.—પ્રકાશક) તથા જેમ વિવિધ પ્રકારની ચૂત પાસેથી
कर्मविषयक
संशयनिवारणम् । ॥मू०१०७॥
રૂ૮૮ાા
Jain Education
R
ational
For Private & Personal Use Only
Dirwaw.jainelibrary.org