________________
श्रीकल्प
कल्पमञ्जरी
सूत्रे ॥४०॥
।
टीका
मुधर्मणः . समानभव
छाया-'चत्वारोऽपि पण्डिताः प्रभुसमीपे प्रव्रजिताः' इति श्रुत्वा उपाध्यायः सुधर्मामिधः पण्डितोऽपि निजसंशयच्छेदनार्थ पश्चशतशिष्यपरितृतः प्रभोरन्ति के समागतः। प्रभुश्च तं कथयति-भो सुधर्मन् ! तव मनसि एतादृशः संशयो वर्तते य इह भवे यादृशो भवति स परभवेऽपि तादृश एव भूत्वोत्पद्यते, यथा शालिवपनेन शालयएवोत्पद्यन्ते नो यवादिकम् । “पुरुषो वै पुरुषत्वमश्नुते पशवपशुत्वम्" इत्यादि वेदवचनादिति । तन्मिथ्या, यो मार्दवादिगुणयुक्तो मनुष्यायुर्वध्नाति स पुनर्मनुष्यत्वेनोत्पद्यते । यस्तु मायामिथ्यादिगुणयुक्तो भवति स मनुष्यत्वेन नोत्पद्यते, तिर्यक्त्वेन उत्पद्यते । यत् कथ्यते-"कारणानुसारमेव कार्य भवति" तत्सत्यं, किन्तु-अनेन एवं न सिभ्यति ___ मूल का अर्थ-'चउरो वि' इत्यादि । ‘इन्द्रभूति, अग्निभूति, वायुभूति और व्यक्त चारों ही पण्डित दीक्षित हो गये !' यह सुनकर उपाध्याय सुधर्मा नामक पण्डित भी अपने संशयको छेदने के लिए पाँचसौ शिष्यों के साथ प्रभुके पास पहुंचे। प्रभुने उन से कहा-हे सुधर्मन् ! तुम्हारे मन में ऐसा संशय है कि जो जीव इस भव में जैसा होता है, परभव में भी वैसा ही होकर उत्पन्न होता है, जैसे शालि बोने से शालि ही उगते हैं, जौ (यव) आदि नहीं। वेद-वचन भी ऐसा है कि-'पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वम्' इति । अर्थात्-पुरुष पुरुषत्व को प्राप्त होता है और पशु पशुत्व को ही प्राप्त होता है।'
तुम्हारा यह विचार मिथ्या है। जो मृदुता आदि गुणों से युक्त जोव मनुष्यायु का बन्धन करता है, वह मनुष्य रूप से उत्पन्न होता है। जो तीव्रतर माया-मिथ्यात्व आदि गुणों से युक्त होता है, मनुष्य रूप से उत्पन्न नहि होता, किन्तु तिर्यच रूप से उत्पन्न होता है, यह जो कहा जाता है कि कारण के अनुरूप ही
भूजन अर्थ -"चउरो वि" त्यान्द्रभूति, मनिति, वायुगति भने व्यातये “थारे पारित हीक्षित 25 गया" से સાંભળીને ઉપાધ્યાય સુધર્મા નામના પંડિત પણ પિતાની સંશોના નિવારણ માટે પાંચ શિષ્યોની સાથે પ્રભુની પાસે પહોંચ્યા. પ્રભુએ તેને કહ્યું–હે સુધર્મા ! તમારા મનમાં એ સંશય છે કે-જે જીવ આ ભવમાં જે હોય છે. પરભવમાં પણ તે એજ થઈને જન્મે છે, જેમ શાલિ વાવવાથી શાલિ જ ઉગે છે, પણ જવ આદિ ઉગતા નથી. વેદ-વચન પણ એવું છે કે"पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वम्." मेटले पुरुषने पुरुषत्व प्राप्त थाय छ भने पशु, पशुत्वने ॥ પામે છે. તમારે આ વિચાર મિથ્યા છે. મૃદુતા આદિ ગુણોથી યુક્ત એ જે જીવ મનુષ્ય આયુના બન્ધ બાધ છે, તે મનુષ્યરૂપે ઉત્પન્ન થાય છે, જે તીવ્રતર માયા-મિથ્યાત્વ આદિ મુંણેથી યુકત હોય છે, તે મનુષ્યરૂપે ઉત્પન્ન થત નથી પણ સિંચરૂપે ઉત્પન્ન થાય છે. એમ જે કહેવાય છે કે કારણુને અનુરૂપ કાર્ય થાય છે, તે બરાબર છે. પણ
विषय
संशयनिवारणम् । ॥०११०॥
॥४०२॥
જિ
- Jain Education belona
For Private & Personal Use Only
villww.jainelibrary.org