________________
श्री कल्प
कल्पमञ्जरी
॥३९॥
टीका
तणेणं संविऊ अत्यि। सो जीवो देहिदियेहितो पुहं अस्थि । जओ जया इंदियाई नस्संति तया सो त तं इंदियत्यं सरइ, जहा-एसो सदो मए पुव्वं मुणिओ, एवं वत्थुनायं मए पुवं दिटुं, एसो गंधो मर भग्घाओ, एसो महुर तित्ताइरसो मए पुवं आसाइओ, एसो मिउकक्खडाइफासो मए पुव्वं पुट्ठो मासी । एवं पयारो जो अणुहबोहवइ, सो जीवं विना कस्स होजा? तुज्झ सत्थे वि धुत्तं
"सत्येन लभ्यस्तपसा होपब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धीयं पश्यन्ति धीरा यतयः संयतात्मानः" इति । जइ सरीराओ अन्नो कोवि जीवो न हवेज ताहे "सत्येन तपसा ब्रह्मचर्यण एपलभ्यः" इइकई संगच्छेज । अओ सिद्धं सरीराओ भिन्नो अन्नो जीवो अत्थित्ति । एवं पहुकयगुणेणं छिन्नसंसओ पडिबुद्धो वाउभूई सयसिस्सेहिं पब्बइओ |मू०१०८॥
छाया-ततः खलु वायुभूतिर्विमः 'द्वावपि भ्रातरौ प्रव्रजितौ' इति ज्ञात्वा चिन्तयति-सत्यम् , एष सर्वज्ञो दृश्यते, यत्प्रभावेण मम द्वावपि भ्रातरौ तदन्तिके प्रनितौ। अतोऽहमपि तत्र गत्वा स्वमनोगतं तज्जीवतच्छरीरविषयं संशयमपाकरोमीति कृत्वा सोऽपि पश्चशतशिष्यपरिवृतः प्रभुसमीपे समनुप्राप्तः । प्रभुस्तं नामसंशयनिर्देशपू वदति-भो! वायुभूते! तयमनसि संदेहो वर्तते-यत् शरीरं तदेव जीवः, नान्यस्तद्वयतिरिक्तः
मूल का अर्थ-तब वायुभूति ब्राह्मग ने 'मेरे दोनों भाई दीक्षित हो गये' यह जान कर विचार कियासचमुच हो वह सर्वज्ञ प्रतीत होते हैं, जिस सर्वज्ञता के प्रभाव से मेरे दोनों भाई उनके पास दीक्षित हुए हैं। अत एव मैं भी वहाँ जाकर अपने मनमें स्थित 'तज्जीव-तच्छरीर' अर्थात् वही जीव और वही शरीर हैं- भिन्न नहीं, इस विषय के संशय का निवारण करूँ। इस तरह विचार कर वह भी अपने पाँच सौ शिष्यों के साथ प्रभु के पास पहुँचे। प्रभु ने उन के नाम का और संशय का उल्लेख कर के कहा-हे वायुभूति ! तुम्हारे
મૂળને અચં-ત્યારબાદ વાયુભૂતિ બ્રાહ્મણે જાણ્યું કે, ભાઈઓ દીક્ષિત થઈ ગયા છે. આ સાંભળી તેને પ્રતીતિ થઈ કે જરૂર ‘વદ્ધમાન સ્વામી” સર્વજ્ઞ જણાય છે. તેની સર્વજ્ઞતા ને લીધે, મારા બંને ભાઈએ, સંસારથી વિરક્ત थया, भाट भाशय पण
त्यांच्यात अने तथी नितु ! भारे संशय सेवा छे'तज्जीवतच्छरीर' अर्थात
शरीर छ, भने शरीर छत छ. माने भिन्न नदी पर 30 छ, આવી શંકાનું સમાધાન “વર્ધમાન” પાસે જઈ કરી આવું! આ પ્રમાણે વિચારગ્રસ્ત બની નિર્ણય કર્યો, અને પોતાના પાંચસે શિવ સમુદાય સાથે પ્રભુની સમીપે અ વવા તે રવાના થયા. પ્રભુની સમીપ આ વી, યથાસ્થિત સ્થાન પર બેઠા. ત્યાર પછી પ્રભુએ, તેમની ઉપર દૃષ્ટિ કરી, તેમના ખરા નામનું સંબોધન કરીને તેમના મનમાં “જીવ-અને શરીર
वायुभूते तज्जीवतच्छरीर विषय
मंशय निवारणम् । ॥सू०१०८
॥३९०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.