________________
श्री कल्पसूत्रे
| ३७९ ।।
德興演
कारणं कम्मंचेव, नो णं कारणे णं विणा किंपि कज्जं संपज्जए । अह य जहा मुत्तस्स घडस्स अमुत्तेण आगासेण सह संबंधो तहा कम्मणो जीवेण सह । जहा य मुत्तेहि नाणाविहेहि मज्जेहि, ओसहेहि य अमुत्तस्स जीवस्स उघाओ अग्गो य हवंतो लोए दीसइ, तदेव अमुत्तस्स जीवस्स मुत्तेण कम्मुणा उवधाओ अणुग्गहो य मुव्वो । अह य वेयपसु वि न कत्थइ कम्मुणो निसेहो, तेण कम्मं श्रत्थि त्ति सिद्धं । एवं पहुवयणेण संसम्म छिन्नम्म समाणे तुट्टो अग्गिभूई त्रि पंचसयसिस्स सहियो पन्त्रइओ | | ०१०७॥
छाया - ततः खलु अग्निभूतिर्ब्राह्मणः सर्वविद्यापारगः इन्द्रभूतिरिव चिन्तयति = सत्यं स महान् ऐन्द्रजालिको दृश्यते । अनेन मम भ्राता इन्द्रभूतिर्वञ्चितः । अधुनाऽहं गच्छामि, असर्वज्ञमात्मानं सर्वज्ञं मन्यमानं तं पराजित्य मायया वञ्चितं मम भ्रातरं प्रतिनिवर्त्तयामीति विचार्य पञ्चशतशिष्यैः परिवृतः सगर्व प्रभुसमीपे प्राप्तः । तं भगवान् नापसंशयनिर्देशपूर्व संबोध्यैवमवादीत् भो अग्निभूते ! तत्र मनसि कर्मविषये संशयो वर्त्तते, यत् - फर्मास्ति वा नास्ति ? पुरुष एवेद 'U' सर्वं यद्भुतं यच भाव्यं" इत्यादि वेदवचनात् सर्वमात्मैव न मूल का अर्थ- 'तए णं' इत्यादि । तत्वात् समस्त विद्याओं में पारंगत अग्निभूति ब्राह्मणने इन्द्रभूति के समान विचार किया - सचमुच, वह तो बड़ा भारी इन्द्रजालियाँ दीखता है ! उसने मेरे भाई इन्द्रभूति को भी अपनी जाल में फसा लिया ! अब मैं जाता हूँ और अपर्व किन्तु अपने आपको सर्वज्ञ माननेवाले उस धूर्त को पराजित करके छल करके-छले हुए अपने भाई को वापिस लाता । इस प्रकार विचार कर वह अपने पांचसौ शिष्यों के साथ, गर्व सहित प्रभु के समीप पहुँचा । भगवान् ने उनके नाम और संशय का उल्लेख करके संवोधन करते हुए कहा – हे अग्निभूते । तुम्हारे मन में कर्म के विषय में संशय है कि कर्म है या नहीं है ? ' पुरुष एवेद 'U' सर्वं यद्भूतं यच्च भाव्यम्' इति । अर्थात् 'यह सब पुरुष ही है
Jain Education International
भूगनो अर्थ - ' तब णं' इत्यादि समस्त विद्यायामां पारंगत सेवा अभिभूति ब्राह्मणे, इन्द्रभूतिना વિચાર કર્યો. કે, ખરે ખર ! આ પુરુષ ઇન્દ્રજાલીયેાજ દેખાય છે ! તેણે તેા, મારા ભાઈ ઈન્દ્રભૂતિ જેવાને પણ, પેાતાના ફ્રાંસલામાં જોડી દીધા. હવે હું ત્યાં જાઉં ! અને પેાતાને સજ્ઞ માનતા એવા ઠગને પરાજીત કરી, મારા જયેષ્ઠ ભાઇને મુક્ત કરી, સાથે લેતે આવું! આ પ્રકારે નિર્ણાંય કરી પેાતાના પાંચસે શિષ્યેાના પરિવાર સાથે ગવ સહિત પ્રભુ સમીપે પહાચ્યા. ભગવાને તેનુ નામ અને સંશયના ઉલ્લેખ-કરી, તેને સએધ્યા, ને કહેવા લાગ્યા કે, હું અગ્નિભૂતિ! તારા મનમાં કર્માંસંબંધી સંશય છે કે નિહુ? કમ હશે કે કેમ તેવી શંકા તું સેવી રહ્યો છે કે નહિ?
For Private & Personal Use Only
闻真賞獎
कल्प
मञ्जरी
टीका
अग्निभूतेः कर्मविषयक संशय
निवारणम् ।
॥मू०१०७॥
॥३७९ ॥
Www.jainelibrary.org