________________
आकल्प
सूत्रे ॥३१९॥
मञ्जरी
समंता आस्वेढियपरिवेढिय दिहे, तेणं भगवओ कितिवन्न सहसिलोगा सदेव मणुयामुरे लोए गिजिस्संति ९। जं णं मंदरे पाए मंदरचूलियाए उवरि सीहासणवरगओ अप्पा दिटे, तेणं भगवं सदेवमणुयासुराए परिसाए मझगए केवलिपन्न धम्म आवविस्सइ पन्नविस्सइ परूविस्सइ दंसिस्सइ निदंसिस्सइ उवदंसिस्सइ ।।मू०९९।।
छाया-एतेषां खलु दशमहास्वमानां को महालयः फलमृतिविशेषो भवतीति स कथ्यते
यत् खलु श्रमणेन भगवता महावीरेण स्वप्ने महान् घोरदीप्तरूपधरस्तालपिशाचः पराजितो दृष्टस्तेन टीका भगवान् मोहनीयं कर्ममूलाद् उद्घातयिष्यति १। यह बलु शुक्लपक्षकः पुंस्कोकिलो दृष्टस्तेन भगवान् शुक्लथ्यानोपगतो विहरिष्यति २। यत्वल चित्रविचित्रपक्षकः पुंस्कोकिलो दृष्टस्तेन भगवान् स्वसमयपरसमयिकं द्वादशाङ्गं गणिपिटकम् आख्यापयिष्यति प्रज्ञापयिष्यति प्ररूपयिष्यति दर्शयिष्यति निदर्शयिष्यति उपदर्शयिष्यति। यत्खलु सर्वरत्नमय दामद्विकं दृष्टं तेन भगवान् गारधर्ममनगारधर्ममिति द्विविधं धर्मग श्राख्यापयिष्यति ६।४।
मूल का अर्थ- 'एएसिणं इत्यादि। इन दस महास्वनो का क्या महान फल है, सो कहते हैं
(१) श्रमण भगवान महावीर ने स्वममें जो भयंकर और दीप्तरूप धारण करनेवाले ताल पिशाच को दश देवा और पराजित किया, उसके फल स्वरूप भगवान् मोहनीय कर्म को समूल नष्ट करेंगे। (२) सफेद महास्वप्न पंचवाला पुरुष-कोकिल देखा, इस से भगवान् शुक्ल ध्यान से युक्त होकर विचरेंगे । (३) भगवान् ने चित्र--
वर्णनम्। विचित्र पंखोवाला पुरुष-कोकिल देखा, सो उसके फलस्वरूप भगवान् स्वसमय एवं परसमय का निरूपण
।।मु०९९॥ करनेवाले द्वादशांग गणिपिटक का कथन करेंगे, प्रज्ञापन करेंगे, प्ररूपण करेंगे, दर्शित करेंगे, निदर्शित करेंगे और उपदर्शित करेंगे। (४) सर्वरत्नमय माला का युगल देखा, उसके फलस्वरूप भगवान् अगारधर्म और अनगार
भूसना मथ–एपसिणं इत्यादि. २६२ मा भोना शुशु महान छ. ते वामां आवे छे.
(૧) શ્રમણ ભગવાન મહાવીરે પહેલા વસમાં, જે દિવ્ય અને અ ઘરરૂપ ધારણ કરેલ પિશાચ જે, અને તેને પોતે સંગ્રામમાં હરાવ્યું, તેનો અર્થ એ કે, ભગવાન “મહ” રાજનો સમૂળગો ઉછેદ કરી, મેહનીય કમને નષ્ટ કરશે. (૨) બીજે સ્વપ્ન સફેદ પાખવા નર કોકિલને જોવાથી ભગવાન શુકલ ધ્યાનયુક્ત થશે. (૩) ત્રીજે
॥३१९॥ રવને ચિત્ર-વિચિત્ર પાંખેવાળા નર- કિલને દેખવાથી ભગવાન, સ્વસ મય-પરસમયના નિરૂપણ કરવાવાળા થશે, કો અને દ્વાદશાંગીના કથન કરવાવાળા બનશે. આ દ્વાદશાંગીનું જ્ઞાન પ્રરૂપશે, તેનું દર્શન કરાવશે. નિર્દેશન કરાવશે તેમજ દ, ઉપદર્શન પણ કરાવશે. (૪) ચોથે સ્વપ્ન સર્વરનમય માળાની જોડીને દેખવાથી ભગવાન આગાર અને અણગાર દરોમાં
Revw.jainelibrary.org.