________________
श्राकल्पसूत्रे ॥ ३२३ ॥
AAAAAAAAAAAAAAAAAAAAAAA
गो युक्तं
दश
दृष्टः तेन चातुर्वर्ण्याऽऽकीर्णे=चत्वारो वर्णाश्चातुर्वर्ण्य= श्रमण- श्रमणी - श्रावक-श्राविकारूपं तेन आकीर्ण= स्थापयिष्यति इति पञ्चमम् ५। यत् खलु पद्मसरो दृष्टं तेन भगवान् भवनपतिव्यन्तरज्योतिषिक वैमानिकेति चतुर्विधान् देवान् आख्यापयिष्यति - प्रज्ञापयिष्यति, दर्शयिष्यति, निदर्शयिष्यति उपदर्शयिष्यति इति षष्ठम् ६ । यत् खलु महासागरो भुजाभ्यां तीर्णो दृष्टः तेन अनादिकम् आदिवर्जितम् अनवदग्रम् = अन्तरहितं चातुरन्त संसार सागरं = चतुरर्गतिकसंसाररूपसमुद्रं तरिष्यति इति सप्तमम् ७ । यत् खलु तेजसा ज्वलन् दिनकरः=सूर्यो दृष्टः, तेन भगवतः श्री वीरप्रभोः अनुत्तरम् = प्रधानं कृत्स्नं सकलम् - अखण्डम् - सर्वपदार्थावगाहनात् केबलवरज्ञानदर्शनमपि कृत्स्नं व्यपदिश्यते, एवं प्रतिपूर्णम् - सकलांशसम्पन्नम्, अव्याहतम् = व्याघातवर्जितम्, निरावरणम् - आवरणरहितं च केवलवरज्ञानदर्शनं - केवलवरज्ञानं - केवलवरदर्शनं च समुप्तत्स्यते इत्यष्टमं ८ । यत् खलु हरिवैडूर्यवर्णाभेन निजझुंड) देखा, उससे साधु, साध्वी, श्रावक और श्राविकारूप चार प्रकार के संघ की स्थापना करेंगे यह महका फल है । (६) पनों से युक्त जो सरोवर देखा, उससे भगवान् भवनपति, व्यन्तर, ज्यौतिषिक और वैमानिक, इन चार प्रकार के देवों को सामान्य- विशेषरूप से उपदेश करेंगे, प्रज्ञापन करेंगे, प्ररूपण करेंगे, दर्शित, निदर्शित तथा उपदर्शित करेंगे, यह छठे महास्वप्न का फल है । (७) भगवान् ने महासमुद्र को महास्वझ भुजाओं से तिरा देखा, उससे आदि तथा अन्त से रहित, चार गतिवाले संसार रूप समुद्र को पार करेंगे यह सातवें महास्त्रम का फल है । (८) भगवानने तेज से देदीप्यमान सूर्य देखा, उससे भगवान् को प्रधान, सम्पूर्ण एवं समस्त पदार्थों को जानने के कारण अविकल ( कुस्न) प्रतिपूर्ण (सकल अंशोंसे युक्त) सब प्रकार को रुकावटों से रहित तथा आवरण रहित केवलज्ञान और केवलदर्शन की प्राप्ति होगी यह आठवें (૫) ભગવાને જે શ્વેત ગેાવ (ગાયાનું ધણુ) દેખ્યુ તેના ભાવ એ છે કે સાધુ, સાધ્વી, શ્રાવક અને શ્રાવિકારૂપ ચાર પ્રકારના સંઘની સ્થાપના કરશે. આ પાંચમા મહાસ્વપ્નનું ફળ છે. (૬) પદ્મોવાળુ જે સરોવર જોયુ, તેને ભાવ એ છે કે ભગવાન ભવનપતિ, વ્યંતર, જ્યોતિષિક, અને વૈમાનિક એ ચાર પ્રકારના દેવાને સામાન્ય વિશેષ રૂપથી ઉપદેશ व्यायशे, प्रज्ञाधन ४२शे, दर्शित, निहर्शित तथा उपहर्शित उरशे भा छडा महास्वग्ननु ण छे. (७) लगवाने भड्डाસાગરને પેાતાની ભુજાએ વડે પાર કર્યો, તેના ભાવ એ છે કે માહિ' તથા અન્તવિનાના, ચાર ગતિવાળા સૌંસારરૂપી સાગરને પાતે પાર કરશે. આ સાતમા મહાસ્વપ્નનું ફળ છે. (૮) ભગવાને તેજથી દૈદિપ્યમાન સૂર્ય જોયે, તેના ભાવ એ છે કે ભગવાનને પ્રધાન, સંપૂર્ણ અને સકળ પદાર્થોને જાણવાને કારણે અવિકલ (કૃષ્ન), પ્રતિપૂર્ણ (સકલ અશાવાળું) બધી જાતની સજાવટ વિનાનુ' તથા આવરણ વિનાનુ` કેવળજ્ઞાન પ્રાપ્ત થશે. આ આઠમા મહાસ્વપ્નનું
फल
For Private & Personal Use Only
BEBEKKENAKAMA)
Jain Education intemational
कल्प
मञ्जरी टीका
वर्णनम् । ।। सू०९९ ।।
॥३२३॥
www.jainelibrary.org.