________________
श्री कल्प
मूत्रे
मञ्जरी
॥३६६||
JANASI
RATA
म
ऽस्ति न वा ? यतो वेदेषु-"विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति न प्रेत्यसमाऽस्ति" इति कथितमस्ति । अत्र विषये कथयामि-त्वं वेदपदानामर्थ सम्यग न जानासि । जीवोऽस्ति, यश्चिचैतन्यविज्ञान-संज्ञादिलक्षणै यते। यदि जीवो न स्यात् तदा पुण्यपापयोः कर्ता को भवेत् ? तव यज्ञ दानादिकार्यकरणस्य निमि को भवेत् ? तव शास्त्रेऽप्युक्तम्-“सबै अयमात्मा ज्ञानमयः" अतः सिद्धम्-जीवोऽस्तीति । इत्यादि प्रभुवचनं श्रुत्वा तस्य मिथ्यात्वं जले लवणमिव सूर्योदये तिमिरमिव, चिन्तामणौ दारिद्रयमिव गलितम् । टीका जीव है या नहीं है ? क्यों कि वेदों में ऐसा कहा है कि "विज्ञानघनएतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानविनश्यति, न प्रेत्य संज्ञाऽस्ति" इति । अर्थात् विज्ञानघन ही इन भूतों से उत्पन्न होकर फिर उन्हों में लीन हो जाता है। परलोक संज्ञा नहीं है।।' इस विषय में मैं ऐसा कहता हूँ कि तुम वेद के पदों का सही अर्थ नहीं जानते। जीव का अस्तित्व है। जो चित्त, चैतन्य, विज्ञान तथा संज्ञा लक्षणों से जाना जाता है। यदि जीव
इन्द्रभूते न हो तो पुण्य-पाप का कर्ता कौन है ? तुम्हारे यज्ञ दान आदि कार्य करने का निमित्त कौन है ? तुम्हारे शास्त्र
आत्ममें भी कहा है-'सवै अयमात्मा ज्ञानमयः' इति । अर्थात् 'वह आत्मा निश्चय ही ज्ञानमय है। अतः सिद्ध हुआ कि विषयक जीव है । इत्यादि प्रभु के वचन सुनकर इन्द्रभूति का मिथ्यात्व, जल में नमक की भाति, मूर्योदय में अंधकार की संशय वारणं तरह तथा चिन्तामणि रत्न की उपलब्धि होने पर दरिद्रता की तरह गल गया। उन्होंने सम्यक्त्व प्राप्त कर तस्य दीक्षा ५६१ २ तेवु' विवा४५' ५५ भानु छ ? माय सेम डे "विज्ञानघनएतेभ्यो भूतेभ्यः समुत्थाय
वर्णनम् । पुनस्तान्येवानुविनश्यति, न प्रेत्यसंज्ञाऽस्ति" ति विज्ञानधन मा भूतेथी पन्न थाय छ, भने ते विज्ञानधन
॥सू०१०६॥ પાછું પ્રાણીઓમાં જ લીન થઈ જાય છે, અને તેથી, આ વિજ્ઞાનધનમાં પલેક સંજ્ઞા નથી, આ પ્રમાણેનું વેદ ०१४य, छेते ५२।१२ ने?" मा प्रभाणेना ६४५ पुनरुच्या२ ४री, भगवान गौतमने ४ छे है, "गौतम ! તું આ વેદવાકયનો અર્થ જાણતા નથી. માટે હું તે તમને સમજાવું છું કે, જીવનું અસ્તિત્વ છે. કારણ કે આ विधभान.५" वित्त, चैतन्य, विज्ञान तथा संज्ञा लक्षण द्वारा Mणी आय 9." ने अपनी यातीनहाय तो. પુય-પાપન કર્તા કોને ગણવે ? તમારા યજ્ઞ, દાન વિગેરે કાર્ય કરવાવાળા નિમિત્તભૂત કેણ છે? તમારા વેદ શાસ્ત્રમાં કહ્યા છે કે “આ આમાં નિશ્ચયથી જ્ઞાનમય છે” અર્થાત આ આતમા ખુદ જ્ઞાનપિંડ જ છે, આથી સિદ્ધ ॥३६६॥ થાય છે કે દરેક પ્રાણમાં જીવ નામનું તત્વ મેજુદ છે.
આ પ્રકારે પ્રભુનાં વચન સાંભળી ઈ-દ્રવૃતિનું મિથ્યાત્વ પાણીમાં મીઠાની માફક ઓગળી ગયું. સૂર્યને પ્રકાશ થતાં જેમ અંધકાર દૂર થઈ જાય છે તેમ તેનું મિથ્યાત્વ નાશ પામ્યું. જેમ ચિંતામણીની ઉપલબ્ધિ થતાં કાર
ग्रहण
Jain Education International
For Private & Personal Use Only