________________
जनाः सुखभागिना मुखिनः जाताः, प्राडादिकापाड्-वर्या-शरद्धेमन्तवसन्तग्रीष्माः षट-पटसंख्यका ऋतवः
प्रादुरभवन् प्रादुर्भूताः। अथ समवसरणे स्वर्णसिंहासनासीनस्य श्रीमहावीरस्वामिनः प्रभां वर्णयति-चन्द्रसूर्य श्री कल्पविद्युत्कोटिमणिगणेभ्योऽपि-कोटिसंख्येभ्यश्चन्द्रेभ्यः सूर्येभ्यः तावतीभ्यो विद्युद्भयो मणिसमूहेभ्यश्चापि-अनन्ता
कल्पनन्तकोटिगुणिता जिनप्रभा श्रीमहावीरनिनस्य प्रभा प्राभासत-माभासिता, तत्र-समवसरणभूमौ स्वर्गतोऽपि
मञ्जरी ॥३४६॥ स्वर्गलोकतोऽपि अनन्तगुणिता अनन्तगुणैरधिका सुषमा-परमशोभा आसीत् ॥मू०१०३।।
मूलम-तंसि तारिसगंसि समोसरणंसि समासीणस्स भगवओ दसणटुं धम्मदेसणा सवणटुं च भवणवइ बागमंतर जोहसिय विमाणवासिगो देवा य देवीओ य निय निय परिवार परिवुडा सव्वट्टिए सबजुईए पब्भाए छायाए अञ्चीए दिव्वेणं तेएणं दिवाए लेसाए दसदिसो उज्जोवेमाणा पभासेमाणा समावति । ते दट्टणं जन्नबाडडिया जन्नजाइणो सब्वे माहणा परोप्परं एकमाइकावंति एवं भासंति एवं पण्णवेंति एवं परूविति-भो भो लोया! पासंतु जन्नप्पभावं, जेणं इमे देवा य देवीओ य जन्नदसणटुं हविस्सगहणटुं च निय निय विमाणेहि निय निय इड्डीदिएहि सकवं समावति । तत्थढ़िया लोया अच्छेरय मणुभविय एवं वइंसु-जं इमे माहणा धण्णा कयकिच्चा कयपुण्णा कयल वगा य जेसिं जन्नवाडे देवा य देवीओ य सकवं समावति ।।मू०१०४॥
समवसरण तिर्यच कृत उपसर्ग) सब शान्त हो गये थे। इस प्रकार की शान्ति होने से सभी लोग सुखी हो गये थे। वर्णनम् । पाइए--वर्षा, शरद्, शिशिर हेमन्त वसन्न और ग्रीष्म-यह छह ऋतुएँ प्रकट हो गई थी।
॥सू०१०४ समासरण में स्वर्ण के सिंहासन पर विराजमान श्रीमहावीर स्वामी की प्रभा का वर्णन करते हैं-कोटिमा चन्द्रों, सूर्यो, विजलियों और मणियों के समृडों से भी अनन्तानन्तगुणो प्रभा जिन भगवान् महावीर की उद्भासित हो रही थी। वह समवसरण स्वर्गलोक से भी अननगुणित परमशोभा से सुशोभित हो रहा था ।।५०१०३।। पी11, उपाधि (मास्मिर पीडt) यांय दृष्टिगोयर यता न तi. १२६, शिशिर, मन्त, सत, श्रीभ सने वर्षा २५॥ છએ હતુઓને પ્રભાવ એકત્ર થઈ પિતપતાની વિશિષ્ટતા, ત્યાં બતાવી રહ્યો હતો. એટલે ત્યાં આવતા દેવ મનુષ્ય અને તિર્યંચને કઈ પણ એક ઋતુને ઉકળાટ મુંઝવી રહ્યો ન હતો. તેને લીધે, તેમને ત્યાંની હવા, સર્વથા અનુ
॥३४६॥ કૂળ જણાવાથી તેઓ એકાગ્ર ચિત્ત ભગવાનની વાણીને સાંભળી શકતાં હતાં. સમસરણના સિંહાસન ઉપર બિરાજેલ
ભગવાન મહાવીરને દેહ કે ટિ. સૂર્ય, ચંદ્ર, વિધુત અને મણિઓના સમૂહથી પણ વધારે કાતિવાળો દેખાતે હતે. છેટૂંકમાં આ સમવસરણ”ની શેભા, વર્ગની શોભાને પણ ટક્કર મારે તેવી અનુપમ અને અદૂભૂત હતી. (સૂ૦-૧૦૩) તે
Jain Education Inter
SHAN.jainelibrary.org.