________________
तत्रस्थं साङ्गोपाङ्गवेदज्ञम्=अङ्गोपाङ्गसहितानां वेदानां ज्ञातारं माम् = इन्द्रभूतिं च परिहाय= त्यक्त्वा तत्र - पाषण्डिपार्श्वे गच्छन्ति, तद् एतेषां देवानां बुद्धिविपर्यासः =मतिवैपरीत्यं जातः = अभूत्, येन = बुद्धिविपर्यासेन इमे = एते देवाः तीर्थजलं गङ्गादितीर्थसम्बन्धिजलं त्यक्त्वा = उपेक्ष्य गोष्पदजलं क्षुद्रखातसम्बन्धि जलम् अभिलषन्तः = इच्छन्तः वायसा इव=काका इव यज्ञपाटकं=त्यत्ता धूर्तमुपयान्तीति परेणान्वयः एवमग्रेऽपि तथा इमे देवाः जलं त्यक्वा = विहाय स्थलं=जलवर्जितस्थानम् अभिलषन्तः = कामयमानाः, मण्डुकाः इव तथा इमे देवाः चन्दनं = श्रीखण्डादि त्यत्तत्रा दुर्गन्धमभिलषन्त्यः=इच्छन्त्यः मक्षिकाः, इव, तथा इमे देवाः सहकारम् आम्रवृक्षं त्यक्स्त्रा - वरं - कण्टकिवृक्षविशेषम् अभिलषन्तः उष्ट्राः इव, तथा इमे देवाः सूर्यप्रकाशं त्यक्त्वा अन्धकारमभिलषन्त उलूकाः इव प्रतिभान्ति, येऽमी देवा यज्ञपार्ट= यज्ञस्थानं त्यक्त्वा धूर्त = मायाविनम् उपगच्छन्ति उपयान्ति । सत्यं यादृश: - यत्तुल्यः देवो भवति हैं। इसी कारण तो वे देव यज्ञ की (पावन) भूमि को और अंगोपांगो सहित वेदों के ज्ञाता मुझको त्याग कर उस पाखण्डी के पास जा रहें हैं । निश्चय ही इन देवों की मति भी विपरीत हो गई है । ये देव गंगा आदि तीर्थों के जल को त्याग कर सुच्छ खड्डे के पानी की कामना करनेवाले काको के समान यज्ञभूमि को छोड उस धर्त के पास जा रहे हैं ! और ये देव जलकी उपेक्षा करके स्थल की इच्छा करनेवाले मेंढको के समान, श्रीखंड आदि चन्दन की अवहेलना करके दुर्गंध को पसंद करनेवाली मक्खी के समान, तथा ग्राम्र वृक्ष को छोडकर बबूल की अभिलाषा करनेवाले ऊँटों के समान तथा दिवाकर के आलोक की अलेहना करनेवाले उल्लुओं के समान मालूम होते हैं; जो इस यज्ञस्थान को छोडकर इस मायाबी के पास जा रहे हैं। सच है जैसा देव वैसे ही उसके पूजारी चांग उपरांत, श्रुति-स्मृति-पुराणु-छ:-अव्य-असार-व्या४२ - उपनिषड्-इत् संहिता भने वैधि श्रन्थाना मारोग्य શાસ્ત્ર વિગેરેને પિછાણુવાવાળું છે, છતાં, આ દેવા મારુ' પણુ ઉલ્લંધન કરી આગળ ધપી રહ્યા છે યજ્ઞરૂપી પિવત્ર ભૂમિને અદ્યગણી, તેએ આ વાતેાડિયા પુરુષ તરફ જઇ રહ્યા છે!
આ દેવા ખરેખર ભૂલ કરી રહ્યા છે! તેએ તી જળને ઘેાડી, ખાડાખાબાચીયાના ગંધાતા પાણીના પીનારા કાગડાએ સમાન છે. યજ્ઞભૂમિને મૂકી તે ધૂની પાસે જઇ રહ્યાં છે, અને જળની ઉપેક્ષા કરીને સ્થળને ઇચ્છનાર દેડકાની સમાન છે. શ્રીખંડ આદિચંદનને તજી દુર્ગંધને પસ ંદ કરનાર માખીઓની સમાન છે. આમ્રવૃક્ષને મૂકી શૂલ અને કાંટાથી ભરપૂર બાવળની અભિલાષા કરવાવાળા ઊંટની સમાન, સૂર્યના પ્રકાશની અવલેહના કરવાવાળા ધ્રુવડાની સમાન જણાય છે કે, જેઓ આવા રૂડા આલ્હાદજનક યજ્ઞસ્થાનને ત્યાગ કરી ઘડીના છઠ્ઠા ભાગમાં Jain Educational onal दृश्य थवावाजा भाषावीनी पासे ह्या छे. जी बात है 'वा देव छे तेवा भरी' छे. आ
श्री कल्पमूत्रे ।। ३५८।।
漫漫
晚真機真
海鮮
Ju
कल्पमञ्जरी टीका
यज्ञपाटकस्थब्राह्मक
वर्णनम् । ॥सू० १०५।।
॥३५८॥
ww.jainelibrary.org.