________________
टीका
ji तस्य देवस्य सेवकाः अपि तादृशा-तदनुरूयाः एव भवन्ति । इमे खलु देवा नो सन्ति, किन्तु देवाभासाः=
देववदन्ये केचित् सन्ति । भ्रमराः सहकारमञ्जर्याम्-आम्रमञ्जया गुञ्जति-मधुरमव्यक्तं शब्दं कुर्वन्ति, वायसा:
काकाः निम्बतरौ निम्बवृक्षेऽनुरागं कुर्वन्ति, अस्तु एतद्भवतु तथापि-देवानां धूतपार्श्व गमनेऽपि, अहम् तस्य श्रीकल्प
कल्पमुत्रे धर्तस्य सर्वज्ञत्वगर्वसर्ववित्त्वजनितादारं, चूरिष्यामि मद्दयिष्यामि । हरिण: मृगः सिंहेन किं योधुं शक्नोति ?'
मञ्जरी ॥३५९॥
इत्युत्तरेणान्वयः, एवमग्रेऽपि, तिमिरम्=अन्धकारः, भास्करण सूर्येण सह, शलभः पतङ्गो वह्निना अग्निना सह, पिपीलिका समुद्रेण सह, नागः सर्पः, गरुडेन-पक्षिराजेन सह, पर्वतो वज्रेण सह, मेषः-मेण्डः कुञ्जरेण हस्तिना सार्ध-सह योg=रणं कर्तु किं शक्नोति ? अपि तु न शक्नोति, एवमेव-पूर्वरीत्येव एषः अयम् ऐन्द्रजालिका मायावी, मम-अन्तिके-सन्निधौ क्षणमपिस्थातुं नो शक्नोति । अधुनैव-अस्मिन्नेवकाले अहम्-तदन्तिके-धूर्तपार्थे गत्वा तं छलितदेवादि, धर्तमायाविनं, पराजयामि-परास्तं करोमि । सूर्यान्तिके सूर्यसमक्षे खद्योतस्य वराकस्य मन्दस्य का गणना ? न गणनेतिभावः। अहम् कस्यापि विदुषःसाहाय्य साहायताम् न प्रतीक्षिष्ये होते हैं। निस्सन्देह ये देव नहीं, देवाभास हैं-देव जैसे प्रतीत होनेवाले कोई और ही हैं। भ्रमर ाम्र की
यज्ञपाटकस्थमंजरी पर गुनगुनाते हैं, परन्तु काक नीमके पेडको ही पसंद करते हैं। खैर, देवों को उस छलियों के पास
ब्राह्मण जाने दो, पर मैं उस छलिया के सर्वज्ञत्व के घमंड को खंड खंड कर दंगा। हिरण की क्या शक्ति जो वह वर्णनम् । सिंह के साथ युद्ध करे? इसी प्रकार अंधकार, सूर्य के साथ, पतंग-अग्नि के साथ, चिउँटी सागर के साथ, ०१०५॥ साप गरुड़ के साथ, पर्वत वज्र के साथ और मेढा हाथी के साथ क्या युद्ध कर सकता है ? नहीं, कदापि नहीं। इसी प्रकार वह धूर्त इन्द्रनालिया मेरे समक्ष क्षगभर भी नहीं टिक सकता। मैं अभी उस धूत के पास जाकर देवादिकों को भी छलनेवाले मायावी को परास्त करता हूँ। सूर्य के सामने बेचारा जुगनू-आग्या દે નથી પણ દેવાભાસ છે, એટલે દેવ જેવા જણાતા આ કેઈ બીજાજ છે. ભમરાઓ આંબાની માંજરી પર ગુંજારવ કરે છે પણ કાગડાઓ લીંબડાના ઝાડને જ પસંદ છે. ખેર ! દેવેને તે પૂતની પાસે જવા દે. પણ હું તેની પાસે જઈ તેની સર્વજ્ઞતાના ભુક્કા ઉડાડી દઈશ! શું હરણિયું સિંહની સાથે યુદ્ધ કરી શકે છે ? એવી જ રીતે અંધકાર સૂર્યની સાથે પતંગિયા અગ્નિની સાથે કીડી સમુદ્રની સાથે, સર્ષ ગરૂડની સાથે, પર્વત ॥३५९॥ વજની સાથે અને મેં હાથીની સાથે શું યુદ્ધ કરી શકે છે? કદાપિ નહિં. આવી જ રીતે તે ધૂર્ત ઈન્દ્ર
જળિયો મારી સામે એક ક્ષણભર પણ ટકી શક્યા નથી. હું હમણાં જ તેની પાસે જઈ ને પણ ઠગવાવાળી વિજાર તેની ધૂર્તતાને ખુલ્લી કરી નાખીશ! સૂર્યની સામે બિચારે આગીયે શું વસ્તુ છે? એટલે કાંઈ નહિ. મારે બીજાની રીત
Jain Education International
PURww.jainelibrary.org.
For Private & Personal use only