________________
कल्प
श्रीकल्पमूत्रे ॥३६३॥
मञ्जरी
टीका
शलभास्तेषां भस्मीकरणे प्रज्वलदीप प्रज्वलप्रदीपस्वरूप ! भस्मीकृतसकलवादियशःशरीरेत्यर्थः। तथा--हे वादिचक्रचूडामणे ! वादिचक्र धादिसमूहस्तस्य चूडामणे । सकलशास्त्रार्थकलाकुशलाग्रगण्येत्यर्थः। तथा-हे पण्डितशिरोमणे != विद्वज्जनशिरोमणिस्वरूप! तथा हे विजितानेकवादिवाद ! विजितोऽनेकवादिनां सकलवादिनां वादः शास्त्रार्थविचारो येन स तथा तत्संबद्धौ-सर्वदा शास्त्रार्थविजयिन्नित्यर्थः। तथा-हे लब्धसरस्वतीसुप्रसाद !-लब्धः-माप्त: सरस्वत्याःविद्याधिदेवतायाः सुप्रसाद: सुप्रसन्नता येन स तथा तत्सबुद्धौ, हे सरस्वतीकृपापात्रेत्यर्थः। तथा हे दरीकृतापरगर्योन्मेष !-दूरीकृतः विनाशितः अपरेषाम अन्येषां पण्डितानां गर्वोन्मेषः पाण्डित्याहङ्कार दियेन स तथा-तत्संबुद्धौ, दलितसकलपण्डित-पाण्डित्यदत्यर्थः । इत्यादि यशोगायद्भिः कीर्तयद्भिः पञ्चशतशिष्यैः परिवृतो 'जय जय' शब्दैः । शब्दाय्यमानः प्रभुसमीपे वीवीरप्रभु-पार्वे समनुप्राप्तः गतः । तत्रप्रभुपार्चे गत्वा स इन्द्रभूतिः समवसरणसमृद्धिं प्रभुतेजश्चविलोक्य दृष्ट्वा 'किमेतम् !' इति वदन् चकितचित्तः विम्मितमानसः संजातः ।।मू०१०५॥
गणधरवाद ____ मूलम्-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तं इंदभूई-भो गोयमगोत्ता इंदभूईत्ति संबोहिय वादियों के यश रूपी शरीर का विनाश करनेवाले! हे वादि चक्र चूडामणि-सकलशास्त्रों में अर्थों और कलाओं में। कुशल जनो में अग्रगण्य ! हे विद्व जन-शिरोमणि ! हे सकल वादियों के बाद को जीतनेवाले ! हे विद्या की अधिष्ठात्री देवता के कृपाभाजन ! हे अन्य विद्वानों के गर्व की वृद्धि को विनष्ट करनेवाले ! अर्थात् सब पण्डितो की पण्डिताई के गर्न को खर्च करनेवाले ! इस प्रकार पाँचसौ शिष्यों द्वारा किये जाते यशोगान और जय-जयकार के साथ इन्द्रभूति भगवान् के पास पहूँचे। वहाँ पहूँच कर समवसरण की लोकोत्तर विभूति को और प्रभु के तेज को देखकर चकित रह गये। सोचने लगे-यह क्या ? ||०१०५॥ નવી વાર કરતા આ શિવે સમવસરણ નજીક આવી પહોંચ્યા. ત્યાં તેઓ સમવરણુની અદ્વિતીય રચના, અનુપમ શેભા અને અપૂર્વકૃતિને જોઈ ડઘાઈ ગયા ! દિમૂઢ થઈ ગયા ! આંખો ફાટી રહી ! મોં વકાસી રહ્યા ! દાંતમાં આંગળી ઘાલી ગયા! આગળ ચાલતાં લકત્તર પુરુષ–ભગવાનને કંચનવણે દેહ અને તેનું લાલિત્ય જોઈ તેઓ શાનશુધ ખેઈ બેઠાં ! તેમનું તેજ, પ્રભાવ અને મુખ ઉપર તરતી તનમનાટવાળી સૌમ્યતા જોઈ તેમને ગર્વ ગળવા માંડે !
ક્રોધની પારાશીશીનું અંતર ધટવા લાગ્યું! આ બધું જોઈ, જાણી, અનુભવી તેઓ વિચારવા લાગ્યા અને “હાયકારાને र निसास तेसाना भुममाथी न भायो ! (सू०१०५).
यज्ञपाटकस्थ
ब्राह्मण वर्णनम् । ॥सू०१०५।।
॥३६३॥
Jain Education
W
ational
For Private & Personal Use Only
Mwww.jainelibrary.org.