________________
श्रीकल्प
कल्प
मत्रे
मञ्जरी
॥३६॥
टीका
र निरोधकेत्यर्थः। हे वादिवारणविदारणपश्चानन !-चादिवारणाः परवादिरूपा मत्तमतङ्गजाः, तेषां विदारणे=
कुम्भदलने पश्चानन सिंह परवादिविद्यामददूरीकारक ! इत्यर्थः । हे वाद्यैश्चर्यसिन्धुचुलुकीकराऽऽगस्ते !-वादिनां यत् ऐश्वर्य-विद्वज्जनाग्रगण्यत्वं तदेव सिन्धुः समुद्रः, तम्य चुलुकीकरणे अगस्ते अगस्तिरूप!-अनायासकृत दुर्धर्षपरवादिपराजयेत्यर्थः। हे वादिसिंहाष्टापद!-वादिन एच सिंहास्तेषां कृते अष्टापद-शरभ !-बादिविक्रमविनाशकेत्यर्थः ! हे वादिविजयविशारद ! धादिविजयकरणे परमदक्ष ! हे वादिवृन्दभूपाल ! परवादिदस्युदमनार्थ धृतप्रचण्डतर्कदण्डेत्यर्थः। हे वादिशिरः करालकाल! वादिनां शिरस्सु करालकाल प्रचण्डकालतुल्य ! हे वादिकदलीकाण्डखण्डनकृपाण ! वादिरूपाणां कदलीकाण्डानां खण्डने कृपाण-खड्गरूप!-अनायासेन सकलवादिमानविच्छेदनसमर्थेत्यर्थः। तथा-हे वादितमस्तोमनिरसन प्रचण्डमार्तड !-वादिन एव तमस्तोमाः अन्धकारस्वरूपाः, तन्निरसनेदरीकरणे प्रचण्डमार्तण्ड-प्रखरमूर्य !-स्वप्रभावदरीकृतसकलवादिसमृहेत्यर्थः। हे वादि गोधमपेषणवादियों की बोलती बंद करदेनेवाले ! हे प्रतिवादी रूपी मदोन्मत्त हाथियों के कुंभस्थलों को विदारण करनेवाले सिंह ! हे प्रतिवादियों के ऐश्वर्य-विद्वानों में अग्रगण्यता रूपी सागर को एफ ही चुल्लू में सोखजानेवाले अगस्ति अर्थात् दुर्दान्तवादियों को अनायास ही-घुटकियों में जीतले नेवाले ! हे वादियों रूपी सिंहों के पराक्रम को नष्ट करदेनेवाले अष्टापद ! वादियों को परास्त करदेने में दक्ष । हे वादी रूपी लुटेरों का दमन करने के लिए प्रचण्ड तर्क रूपी दंड धारण करने वाले ! हे वादियों के सिर के विकराल काल ! हे वादी रूपी कदलियों के खण्डखण्ड करदेने के लिए कृपाण, अर्थात् अनायास ही वादियों का मानमर्दन करनेवाले! हे वादी रूपी सघन अंधकार का निवारण करने के लिये प्रखर सूर्य ! हे प्रतिवादी रूपो गेहूँओं को
पताना गुरुनी प्रतिमा, मय गुप, सीखनु सामथ्य पशु, वाहत२५ने प्रभाव, नीरता, शैली, सात, વિષયને ગ્રહણ કરવાની શક્તિ, વિષયના રહસ્યની આરપાર ઉતરી જવાવાળી તીવ્રબુદ્ધિ, અનેક દષ્ટિબિંદુઓ વડે પિતાના વિષયો અને ધારણાને મજબૂત કરવાનું પરાક્રમ વિગેરેનાં ગુણગાન કરતાં, આ ટેળું પસાર થવા લાગ્યું. સિંહ અને હાથીની ઉપમાં, અંધકાર અને સૂર્ય, ધડો અને લાકડી વૃક્ષ અને ગજરાજ, દેવ અને દાનવ, કંસ અને કૃષ્ણ, સિંહ અને મૃગલાં, કદલી અને કૃપા, ઘુવડ અને સૂર્ય, સિંહ અને અષ્ટાપદ, જવર અને જવરાંકુશ વિગેરેની ઉપમા અને ઉપમેયને આધાર લઈ પિતાના ગુરુ આ ઈન્દ્રજાળિયાને જરૂર પરાસ્ત કરશે એવા દંભી અને બડાઈખેર ઉદ્ગા સાથે આ શિષ્યમંડલ ચાલતું હતું.
यजपाटकस्थ
ब्राह्मण
वर्णनम् । म ॥मू०१०५॥
॥३६१॥
For Private & Personal Use Only
w.jainelibrary.org
Jain Education International