________________
श्रीकल्पसूत्रे ।। ३५५ ।।
狂暴
Senten
वादि मलमणे ! वादिहृदयशल्यवर ! वादिशलभप्रज्वल दीपक ! वादिचक्रचूडामणे ! पण्डितशिरोमणे ! विजितानेकवादिवाद ! लब्धसरस्वती सुप्रसाद ! दूरीकृतापरगर्वोन्मेष ! इत्यादियशोगायद्भिः पञ्चशतशिष्यैः परिवृतो जयजय शब्दैः शब्दायमानः प्रभुसमीपे समनुप्राप्तः । तत्र गत्वा स समवसरणसमृद्धिं प्रभुतेजश्च विलक्य किमेतदिति चकितचित्तसंजातः ०१०५ ।।
टीका- 'एवं परोप्परं' इत्यादि । एत्रम् - अनुपदमुक्तं वचनं, परस्परम् = अन्योऽन्यं कथयत्सु = वदत्सु सत्सु अत्रान्तरे = एतस्मिन्मध्ये ते = सपरिवारा विमानमारूढाः समवतरन्तोदेवाः, यज्ञपाटकं = यज्ञस्थानं त्यक्त्वा = अतिक्रम्य अग्रे प्रस्थिताः-प्रयाताः । तद् दृष्ट्वा ते यज्ञयाजिनो = याज्ञिकाः, ब्राह्मणाः, निष्कम्पाः = स्तब्धाः, निस्तेजसः- तेजो रहिताः, लिए देवेन्द्र ! हे वादी -शाशक नरेश ! हे वादी-कंस-कृष्ण । हे वादी रूपी हरिणों के सिंह । हे वादी रूपी ज्वर के लिए ज्वरांकुश | हे वादि-समूह को पराजित करनेवाले श्रेष्ठ मल्ल ! हे वादियों के हृदय में चुमनेवाले तीखे शल्य ! हे वादी रूपी पतंगो के लिए जलते दीपक ! वादिचक्रचूडामणि ! हे पण्डित शिरोमणि । हे अनेक वादियों के बाद को विजय करनेवाले ! हे सरस्वती का सुप्रसाद पानेवाले ! हे अन्य विद्वानों के गर्भ की वृद्धि को दूर करदेनेवाले " इस प्रकार के यशोगान के साथ इन्द्रभूति ब्राह्मण प्रभु के पास पहुँचे। वहाँ पहुँच कर समवसरण की समृद्धि और प्रभु का तेज देखकर वह 'यह क्या ?' इस प्रकार चकित - चित्त हो गये ॥ ०१०५ ।।
टीका का अर्थ- जब वे पूर्वोक्त वचन आपस में कह रहे थे, उसी बीच सपरिवार और विमानों पर आ वे आते हुए देव यज्ञभूमि को लांघ कर आगे चले गये । यह देखकर वे यज्ञकर्त्ता ब्राह्मण स्तब्धदेवेन्द्र ! हे वाहि शास नरेश ! हे वाहि-उस-य! हे वाहि-रोना सिंह ! हे पद ३पी तावना नाथ भाटे વરાંકુશ ઔષધ સમાન ! હું વાદિ સમૂહને પરાજીત કરવાવાળા મલ ! હે વાદિના શરીરમાં ઘાચવાવાળા તીક્ષ્ણ શલ્ય ! હે વાદિ રૂપી પત ંગને ભસ્મ કરવાવાળા દોષક ! હું વાદિ ચક્ર-ચૂડામણિ ! અે પંડિત શિમણિ! વાદિ વિષય વિજેતા ! હું સરસ્વતી દેવીના કૃપાશીલ! વિદ્વાનેાના ગર્વાંને તેાડનાર સુરંગ સમાન ! ” આવાં ચશાગાન કરાવતા ઇન્દ્રભૂતિ પોતાના શિષ્ય સમુદાયની સાથે પ્રભુ પાસે પહોંચ્યા. ત્યાં પહોંચતાં જ સમવસરણનુ ભવ્ય અને તેજોમય દન જોઈ તેઓ બધા ચકિત ચિત્ત બની ગયા. (સૂ॰૧૦૫)
વિશેષા—જ્યારે બ્રાહ્મણે એ જોયુ' કે દેવે રાશ થઈ ગયા. તેમની સુખની કાન્તિ એછી થવા
Jain Education International
તે યજ્ઞભૂમિને વટાવીને તેથી પણ આગળ વધી રહ્યા છે, ત્યારે તેઓ લાગી. તેને પેાતાની પ્રતિષ્ઠા અને કીર્તિ ઓછા થતાં જણાયાં.
For Private & Personal Use Only
EM
कल्प
मञ्जरी टीका
यज्ञपाटकस्थ ब्राह्मण
वर्णनम् ।
॥ ०१०५ ॥
॥ ३५५॥
ww.jainelibrary.org.