________________
श्री कल्पमृ
॥ ३२२ ॥
Jain Education International
स्वसिद्धान्त - पर सिद्धान्तसमन्वितं द्वादशाङ्गं - द्वादशानि अङ्गानि यस्मिन् स तथा तं गणिपिटक -गणिनाम् = आचार्याणां पिटक इव = रत्नाधारमञ्जषेव यः स तं आख्यापयिष्यति - सामान्यतया कथयिष्यति, तथा - प्रज्ञापयिष्यति - वचन पर्यायेण नामादिभेदेन वा कथयिष्यति, तथा - प्ररूपयिष्यति - स्वरूपतः कथयिष्यति, तथा दर्शयिष्यति - उपमानोपमेयभावादिभिः कथयिष्यति, तथा - निदर्शयिष्यति - परानुकम्पया भव्यकल्याणापेक्षया वा निश्चयेन पुनः पुनर्दर्शयिष्यति, तथा - उपदर्शयिष्यति - उपनय - निगमनाभ्यां सकलनयाभिप्रायतो वा निशङ्कं शिष्यबुद्धौ व्यवस्थापयिष्यति इति तृतीयम् ३ । यत् खलु सर्वरत्नमयं दामद्विकं दृष्टं तेन भगवान् - श्रीवीरस्वामी अगारधर्म - गृहधर्मम् अनगारधर्म = मुनिधर्ममिति द्विविधं द्विप्रकारं धर्मम् आख्यापयिष्यति - सामान्यतया विशेषतया च कथयिष्यति, तथा - प्रज्ञापयिष्यति, प्ररूपयिष्यति, दर्शयिष्यति, निदर्शयिष्यति, उपदर्शयिष्यति, इति चतुर्थम् ४ । यत् खलु श्वेत उससे भगवान् स्वसिद्धान्त और परसिद्धान्त से युक्त बारह अंगोंवाले गणिपिटक (आचार्यों के लिए रत्नों की पेटो के समान आचारांग आदि) का सामान्य विशेषरूप से कथन करेंगे, पर्यायवाची शब्दों से अथवा नामादि भेदों से प्रज्ञापन करेंगे, स्वरूप से प्ररूपण करेंगे, उपमान- उपमेय भाव आदि दिखाकर कथन करेंगे, पर की अनुकम्पा से या भव्यजीवों के कल्याण की अपेक्षा से निश्चयपूर्वक पुनः पुनः दिखलाएँगे; तथा उपनय और निगमन के साथ अथवा सभी नयों के दृष्टिकोण से, शिष्यों की बुद्धि में निश्शंक रूप से जमाएँगे यह तीसरे स्वप्न का फल है । (४) भगवान् ने समस्त रत्नोंवाले मालायुगल को देखा, उससे भगवान् गृहस्थधर्म और मुनिधर्म दो प्रकार के धर्म का सामान्य और विशेषरूप से कथन करेंगे, प्रज्ञापन करेंगे, प्ररूपण करेंगे, दर्शित करेंगे, निदर्शित करेंगे और उपदर्शित करेंगे यह चौथे महास्वम के फल है । (५) भगवान् ने जो श्वेत गोवर्ग (गायों का શુકલધ્યાનમાં લીન થઇને વિચરશે. આ ખીન્ન મહાસ્વપ્નનું ફળ છે. (૩) ભગવાને જે ચિત્ર-વિચિત્ર પાંખાવાળા નરકોયલને જોયા, ભગવાન સ્વસિદ્ધાંત અને પસિદ્ધાંતથી યુક્ત ભાર અંગેાવાળા ગણિપિટક (આચાર્યને માટે રત્નાની પેટી, સમાન આચારાંગ આદિ)નું સામાન્ય વિશેષરૂપથી કથન કરશે, પર્યાયવાચી શબ્દોથી અથવા નામાદિ ભેદોથી પ્રજ્ઞાપન કરશે, સ્વરૂપથી પ્રરૂપણા કરશે, ઉપમાન ઉપમેય ભાવ આદિ બતાવીને કથન કરશે, બીજાની અનુક’પાથી કે ભવ્ય જીવેાના કલ્યાણની અપેક્ષાએ નિશ્ચયપૂર્વક કરી ફરીને બતાવશે, તથા ઉપનય અને નિગમનની સાથે અથવા બધા નયાના દષ્ટિકાણુથી, શિષ્યાની બુદ્ધિમાં નિઃશ'કરૂપે ઠસાવશે. આ ત્રીજા સ્વપ્નનુ ફળ છે. (૪) ભગવાને સમસ્ત રત્નાવાળી માળાની જોડી જોઈ, તેના ભાવ એ છે કે,ભગવાન ગૃહસ્થધમ અને મુનિધમ એ એ પ્રકારના ધનુ' સામાન્ય અને વિશેષરૂપથી કથન કરશે, પ્રજ્ઞાપન કરશે પ્રરૂપણા કરશે, દર્શિત કરશે, નિર્દેશિત કરશે. આ ચાથા મહાસ્વપ્નનું ફળ છે.
For Private & Personal Use Only
कल्प
मञ्जरी
टीका
दश महास्वश फल
वर्णनम् । ॥सू०९९॥
॥३२२॥
ww.jainelibrary.org