________________
श्री कल्प
कल्प
मञ्जरी
॥३३॥
टीका
तए णं से समणे भगवं महावीरे तो पडिणिक्खमइ, पडिणिक्वमित्ता जणवयविहारं विहरइ। तेणं कालेणं तेणं समएणं पावापुरीणामं णयरी होत्था-रिद्धस्थिमियसमिद्धा। तत्थ णं पावाए पुरीए सीहसेणो णाम राया होत्था, महयादिमवंतमहंतमलयमंदरमहिंदसारे । तस्सणं सीहसेणस्स रणो सीलसेणा णामं देवी, हस्थिवालो णाम पुत्तो जुधराया होत्था। तीए गं पावाए पुरोए बहिया उत्तरपुरस्थिमे दिसीभाए सम्बोउय पुप्फ फलसमिद्धे रम्मे नंदणवणप्पगासे महासेणं नाम उजाणे होत्था। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महासेणे उज्जाणे समोसढे ||मू०१०१!!
छाया--ततः खलु स श्रमणो भगवान महावीर उत्पन्नज्ञानदर्शनधरः आत्मानं लोकं च अभीसमीक्ष्य योजनविस्तारिण्या स्व स्व भावा परिणामिन्या वाण्या पूर्व देवेभ्यः पश्चात मनुष्येभ्यो धर्ममाख्याति । तत्र भगवतः
सा धर्मदेशना तीर्थकरकल्पपरिपालनाय जाता, न केनापि तत्र विरतिः प्रतिपन्ना। नो खलु एवं कस्यापि 5 तीर्थकरस्य भूतपूर्वम् , अतः एतच्चतुर्थमाश्चर्य जातम् ।
मूल का अर्थ-'तए णं' इत्यादि । तत्पश्चात् उन उत्पन्न ज्ञान-दर्शन को धारण करनेवाले श्रमण भगवान् महावीरने आत्मा को और लोक को परिपूर्ण तथा यथार्थ रूप से जानकर, एक योजन तक फैलनेवाली और (श्रोताओं की) अपनी-अपनी भाषा में परिणत हो जानेवाली वाणी से, पहेले देवों को और फिर मनुष्यों को धर्म का उपदेश दिया। वहाँ भगवान की वह धर्मदेशना तीर्थकरों के कल्प का पालन करने के लिए ही हुई। वहाँ किसीने विरति अंगीकार नहीं की। एसा किसी भी तीर्थकर के विषय में नहीं हुआ था। अत एव यह चौथा आश्चर्य हुआ।
भजने। अर्थ-'तएणं' त्या पन्ना सरधरे Asle ' श्रम लगवान महावीर २१ भने પરના યથાર્થ જાણકાર બન્યા. આ જ્ઞાનની સાથે, તેમને અલૌકિક દિવ્યવાણીની પણ પ્રાપ્તિ થઈ આ વાણીનુ શ્રવણ, એક જન સુધી થઈ શકતું હતું તેમજ આ વણીને પ્રભાવ એ હતું કે સર્વ પ્રાણીઓ આ વાણી દ્વારા વ્યક્ત થતા ભાવને પિતાપિતાની ભાષામાં સમજી શકતાં આ વાણી દ્વારા ભગવાને પહેલાં દેવને ત્યારબાદ મનુષ્યને ઉપદેશ આપ્યો. આ ધર્મ દેશના અગાઉના તીર્થકરોની પરંપરાનું પાલન કરવા પૂરતી જ નિવડી. આ ધમ દેશનાંમાં કેઈ પણ જીવે વિરતિ લીધી નથી. આ બનાવ ભગવાન મહાવીરની બાબતમાં તેમજ અનંત તીર્થકરોના વ્યવહારમાં પહેલહેજ બન્યું તેથી તે શું આશ્ચર્ય થયું.
चतर्थमाश्चर्य (अच्छेरा ४) ॥सू०१०१॥
॥३३॥
Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org