________________
श्री कल्पमूत्रे
उपचा देश
प्रत्यक्षीकरोति, पश्यति-केवलज्ञानालोकेन करामलकवत प्रेक्षते । एवंभूतः स भगवान् सर्वजीवानां सर्वभावान्= सर्वपर्यायान् जानाना विदन् पश्यन्-प्रेक्षमाणो विहरति ।
ततः तदनन्तरं खलु-श्रमणस्य भगवतो महावीरस्य केवलवरज्ञानदर्शनोत्पत्तिसमये-केबलवरज्ञानस्यकेवलवरदर्शनस्य च प्रकटनकाले सर्वैः समस्तैः भवनपति-व्यन्तरं-ज्यौतिषिक-विमानवासिभिश्चतर्विधैः देवीभिश्च उपयद्भिः-प्रभुसमीपमागच्छद्भिश्च, उत्पतद्भिः ऊर्वआगनमण्डलं गच्छद्भिश्च एको महान् विशाल: दिव्य शोभन: देवोद्योत: देवभकाशः देवसन्निपातः देवसङ्गमः देवकलकल: देवनादः उत्पिञ्जलकभूतः-संबाधश्थापि बभूव ॥सू०१०॥
मूलम्-तए णं से समणे भगवं महावीरे उप्पण्णणाणदंसणधरे अप्पाणं च लोगं च अभिसमिक्ख जोयणवित्थारणीए सयसयभासापरिणामिणीए वाणीए पुवं देवाणं पच्छा मणुस्साणं धम्ममाइक्खइ । तस्थ भगवओ सा धम्मदेसणा तित्थयर कप्पपरिपालगाए जाया, न केणवि तत्थ विरई पडिवन्ना। नो णं एवं कस्सवि तिस्थयरस्स भूयपुव्वं अओ एयं चउत्थं अच्छेरयं जायं । आदि भाव, इत्यादि सभी पर्यायों को साक्षात्-केवलज्ञान के प्रकाश में हस्तामलकवत् जानने लगे। इस प्रकार के भगवान् समस्त जीवों से सब पर्यायों को जानते-देखते हुए विचरने लगे।
श्रमण भगवान् महावीर के केवलज्ञान और केवलदर्शन की उत्पत्ति के समय भवनपति, व्यन्तर, ज्यौतिपिक और विमानवासी-इन चार प्रकार के सभी देवों और देवियोंका भगवान् के समीप आने और आकर ऊपर आकाशमंडल में जाने के कारण एक विशाल शोभनप्रकाश फैल गया। देवों का संगम हो गया। देवों का कल-कलनाद हो उठा और देवों की बहुत बड़ी भीड़ हो गई ॥मू०१००॥
केवुलोत्पत्ति
वर्णनम्। है ।मु०१०॥
॥३३०||
અનંતકાળથી પર પદાર્થરૂપે પરિણમી રહી હતી તે ‘સ્વ' તરફ વળી ત્યાં સ્થિર થઈ શુદ્ધાશુદ્ધ પર્યાયને પિંડ ગણાતે આત્મા, સમસ્ત પર્યાને શુદ્ધ નિરાવલંબી અને નિજગુણ યુક્ત બનાવી, પિતામાં સમાઈ ગયા. “સમજીને સમાઈ જવું” એ અવ્યક્ત “ભાવ” જે દીક્ષા પર્યાય વખતે ભગવાનને પ્રગટ થયું હતું, તે ભાવે વ્યક્તરૂપ ધારણ કર્યું. સર્વ પર્યાય અને ભાવે, નિજાનંદમાં આવી જવાથી તે સર્વ કેવળ જ્ઞાન સ્વરૂપે પરિણમવા લાગ્યા અને આ પર્યાયે સ્થિર અને એકરૂપ થતાં આત્મા અખંડરૂપે બની, કેવળ એકરૂપ સંપૂર્ણજ્ઞાનમય થયે જે જ્ઞાન અને આનંદ તેને નિજ સ્વભાવ છે. (સૂ૦-૧)
પી
For Private & Personal Use Only
sww.jainelibrary.org