________________
श्रीकल्प
कल्प
मञ्जरी
॥३२८॥
टीका
हस्तोपलक्षितोत्तरानक्षत्रे-उत्तराफलगुनीनक्षत्रे योग-चन्द्रेण योगम् उपगते प्राप्ते प्राचीनगामिन्यांपूर्वदिग्गतायां छायायां व्यक्तायां व्यक्ताभिधानायां पौरुष्यां-दिवसस्य तृतीये पहरे इत्यर्थः, तत्रसालक्षमूलासनपदेशे अपानकेन=निर्जलेन पष्ठेन भक्तेन, गोदोहिकया उत्कुटुकया निषद्यया-गोदोहनामकोत्कुटुकासनेन आतापनाम् आतापयत आतापनां कुर्वतः ऊर्वजान्वधः शिरस: उपरिकृतजानुद्वयाधः कृतमस्तकस्य, ध्यानकोष्ठोपगतस्य-ध्यानधर्मध्यानं शुक्लध्यानं च, तदेव-कोष्ठः कुशूलस्तमुपगत-सम्माप्तस्तस्य-ध्यानेन निगृहीतेन्द्रियः करणवृत्तिकस्य शुक्लध्यानान्तरिकायाम् शुक्लध्यानं पृथत्तावितर्क सविचारम् १, एकत्ववितर्कम् अविचारम् २, मूक्ष्मक्रियम् अप्रतिपाति ३, समुच्छिन्नक्रियम् अनिवर्ति ४, इति चतुर्विधं, तत्र-आद्यं ध्यात्वा-द्वितीये एकत्ववितर्काविचाररूपे ध्याने वर्तमानस्य स्थितस्य निर्वाणं निर्वाणकारणत्वात् कृत्स्नं सकलम्-अवण्डम् , सर्वपदार्थावगाहनात् केवलवर ज्ञानदर्शनमपि कृत्स्नं व्यपदिश्यते । प्रतिपूर्णम्-मकलांशसम्पन्नम् अव्याहतंव्याघातवर्जितम् निरावरणम् आवरणरहितम् , अनन्तम् अनन्तवस्तुविषयकम् अनुत्तरं सवेत उत्कृष्टं केवलवरज्ञानदर्शनं समुत्पन्नम्। चन्द्रमा के साथ उत्तरफाल्गुनी नक्षत्र का योग होने पर, छाया जब पूर्वदिशाकी ओर जाने लगी थी, व्यक्ता नाम की पौरुषी में अर्थात् दिन के तीसरे पहर में, सालक्ष के मूल के समीपवर्ती प्रदेश में, चौविहार षष्ठभक्त के तप से, गोदोह नामक उत्कुटुक आसन से आतापना लेते हुए, दोनों घुटने ऊपर और सिर नीचा किये हुए भगवान् धर्मध्यान और शुक्लध्यान रूपी कोष्ठ में प्रविष्ट, थे। ध्यान के द्वारा उन्होंने इन्द्रियों के और अन्तःकरण के व्यापार को रोक दिया था। शुक्ल ध्यान चार प्रकार का है-(१) पृथक्त्ववितर्क सविचार (२) एकल वितर्क अविचार (३) मुक्ष्मक्रिय अपनिपाति (४) समुच्छिन्नक्रिय अनिर्वति भगवान् शुक्लध्यान के पृथक्त्व वितर्क सविचार नामक प्रथमपाये को ध्यार एक वितर्क अविचार नामक दुसरे पाये में लीन थे। ભગવાન ધ્યાનમાં આરૂઢ થયા હતા. આ ધ્યાન શ્રેષ્ઠ ભૂમિકાનું હતું આ શ્રેષ્ઠ ભૂમિકા શુક્લ ધ્યાન કહે છે. આ શુકલ યાનના ચાર પ્રકાર છે. (૧) પંથકન્ય વિતક સુવિચાર (૨) એકત્વ વિતક અવિચાર (૩) સૂફમક્રિયા અપ્રતિપાદિત (૪) સમુછિન ક્રિયા અનિવર્તિ શુકલ ધ્યાનને પહેલે પાર પથકવ એકત્વ સવિચારને છે, જેમાં તમામ આત્મિક ભાવને પૃથક પૃથક કરી તેના પર સંપૂર્ણ વિચાર કરતાં કરતાં તમામ ભાવેને એકરૂપ બનાવી, આત્મ પરિણતિમાં સ્થિર કરે છે બીજા “શુકલ ધ્યાન’ના પાયા રૂપે ‘એકત્વ પૃથકત્વ અવિચાર’ની શ્રેણી પર જીવ ચડે છે. આ શ્રેણીમાં જગતના સર્વ પદાર્થોની સામુદાયિક અતર અવસ્થાઓ અને તેની પરિણતિએને જુદી જુદી કરી, તે સર્વ ઉપર સૂકુમ ભાવે વિચાર કરે છે અને તેમના વર્ણ-ગંધ-રસ-સ્પર્શ આદિને આમ પરિશુતિ અને આર મ શક્તિથી ભિન્ન
केवलज्ञान मरदर्शनमाप्ति
- वर्णनम् ।
मू०१००॥
ES ॥३२८
છે
Jain Education n
ational
તણાઇrent
,