________________
श्रीकल्पमुत्रे
॥३१७॥
, or o
तेषु दशसु महास्वनेषु एकं च खलु महान्तं विशालं घोरदीप्तरूपधरं भयङ्कररूपधारिणं तालपिशाचं= तालवृक्षवद्दीर्घतरपिशाचं पराजितम् = स्वस्य पराक्रमेण अभिभूतं स्वप्ने दृष्ट्वा प्रतिबुद्धः =जागरितः । इति प्रथमः स्वप्नः । एवम् = अनेन प्रकारेण एकं च खलु महाशुक्लपक्षम् = अतिशुक्लपक्षयुक्तं पुंस्कोकिलं = पुरुषजातीयं कोकिलं दृष्ट्वा प्रतिबुद्ध इति पूर्वेण सम्बन्धः । इति द्वितीयः ।
तथा-एकं च खलु महान्तं = विशालं चित्रविचित्रपक्षकं चित्रेण = चित्रकर्मणा विचित्रौ = विविधवर्णवन्तौ पक्षौ यस्य तं तथा भूतं बहुविधवर्णयुक्तपक्षवन्तं पुंस्कोकिलं दृष्ट्वा प्रतिबुद्धः । इति तृतीयः । एकं च खलु महद् = विशालं सर्वरत्नमयं दामद्विकं = मालाद्वयं दृष्ट्वा प्रतिबुद्धः इति चतुर्थः । एकं च खलु महान्तं श्वेतं = शुक्लवर्ण गोवर्ग = गोसमूहं दृष्ट्वा प्रतिबुद्धः इति पञ्चमः । एकं च खलु महत्= दीर्घे पद्मसरः = कमलालङ्कृतजलाशयं सर्वतः=समन्तात् कुसुमित=कमव्यप्तम् दृष्ट्वा प्रतिबुद्धः इति षष्ठः । एकं च खलु महान्तं सागरम् ऊर्मिवोचिसहस्रकलितम्ऊर्मी=महातरङ्गाणां वीचिनां साधारणतरङ्गाणां च सहस्रैः कलितं युक्तं भुजाभ्यां = बाहुभ्यां तीर्ण= पारितं दृष्ट्वा
१. प्रथम स्व- उन दस स्वप्नों में से पहले स्वप्न में एक विशाल तथा भयानक - भयंकर रूपवाले तालपिशाच (ताड़ के सदृश खूब लम्बे पिशाच) को अपने पराक्रम से पराजित हुआ देखा । २. द्वितीय स्वनइसी प्रकार एक अत्यन्त सफेद पंखों से युक्त पुरुषजाति के कोकिल को देखकर जागे । ३ तीसरा स्वम् - एक विशाल चित्रविचित्र - चित्रों से विचित्र होने के कारण अनेक वर्ण के पंखोंवाले, अर्थात् नाना प्रकार के वर्णों
Jain Education International
युक्त पंखवाले पुरुष - कोकिल को देखकर जागे । ४. चौथा स्वप्न - एक बडे सर्वरत्नमय मालाओं के युगल को देखकर जागे । ५. पाँचवा स्वप्न - सफेद रंग की गायों के एक समूह को देखकर जागे । ६. छडा स्वम एक विशाल पद्मसरोवर को देखा, जो सब तरफ से कमलों से छाया हुवा था । ७. सातवाँ स्वमहजारों लहरों से युक्त एक महासागर को अपनी भुजाओं से पार कर दिया देखा । ८. आठवाँ स्वप्न - तेज से
૧. પ્રથમ સ્વપ્ન-તે દસ સ્વપ્નાઓમાંથી પ્રથમ સ્વપ્નમાં ભગવાને એક વિશાળ તથા ભયાનક રૂપવાળા તાલપશાચને-તાડના જેવા ખૂબ લાંબા પિશાચને પેાતાના પરાક્રમથી પરાજિત થતા જોયા. ર. બીજું સ્વપ્નએજ પ્રમાણે એક અત્ય ંત સફેદ પાંખાવાળા નરજાતિના કાયલને જોયા. ૩. ત્રીજું સ્વપ્ન-એક વિશાળ ચિત્રવિચિત્રચિત્રોથી ચિત્રિત હોવાને કારણે અનેક રંગની પાંખાવાળા, એટલે કે વિવિધ પ્રકારના વર્ણવાળી પાંખાવાળા નરકાયલને જોયા. ૪. ચાથુ સ્વપ્ન-એક મેટા સરત્નમય માળાએની જોડી જોઇ. પ. પાંચમું સ્વપ્ન-સફેદ રંગની ગાયાના એક સમૂહને જોયા. ૬. છઠ્ઠું સ્વપ્ન-એક વિશાળ પદ્મસરોવરને જોયું જે ચારે બાજુએ કમળાથી છવાયેલું હતું. ૭. સતમું સ્વપ્ન-હજારા માજા આવાળા એક મહાસાગરને પેાતાની ભુજાએથી પાર કરતાં પેાતાને જોયા. ૮. આઠમુ
For Private & Personal Use Only
श्रीकल्पमञ्जरी
टीका
दश महास्वझ वर्णनम् ।
| ।। सू०९८ ।।
॥३१७॥
6ww.jainelibrary.org