________________
श्रीकल्पसूत्रे
॥३१६॥
Jain Education
तरेण मार्दवेन = मृदुत्वेन अनुत्तरेण लाघवेन = द्रव्यतोऽल्पोपाधिकत्वेन भावतो गौरवत्यागेन, अनुत्तरेण सत्येन= प्राणिहितार्थ यथार्थ भाषणेन, अनुत्तरेण ध्यानेन=धर्मध्यानेन, अनुत्तरेण अध्यवसानेन = श्रात्मपरिणामेन च आत्मानं= स्वं भावयतः = त्रास्यतः श्रीवीरस्य द्वादशवर्षाणि त्रयोदशपक्षाच व्यतिक्रान्ताः व्यतीताः । भगवतो दीक्षायाः
太有填實廣
कल्प
टीका
त्रयोदशस्य वर्षस्य= संवत्सरस्य पर्याये वर्तमानानां यः स ग्रीष्माणां = ग्रीष्म ऋतूनां द्वितीयो मासः चतुर्थः मञ्जरी वैशाखशुद्धः - वैशाखमासस्य शुक्लः पक्षो भवति, तस्य खलु वैशाखशुद्धस्य = वैशाखमाससम्बन्धिशुक्लस्य पक्षस्य नवमीपक्षे नवम्यां तिथौ जृम्भिकाभिधस्य जृम्भिकनामकस्य ग्रामस्य बाह्ये ऋजुपालिकायाः=ऋजुपालिकानाम्न्याः नद्याः उत्तरकूले= उत्तरतोरे सामगाभिवस्य = सामगनामकस्य गाथापतेः = गृहस्थस्य क्षेत्रे सालवृक्षस्य मूले मूलासन्नप्रदेशे रात्रिं=स्थितः । तत्र = सालवृक्षमूलासन्नप्रदेशे रात्रौ कायोत्सर्गे खलु छद्मस्थावस्थाया अन्तिमरात्रे = रात्रेरन्तिमप्रहरे भगवान् श्रीवीरप्रभु इमान् = वक्ष्यमाणान् दश महास्वमान् विशिष्ट स्वमान् दृष्ट्वा खलु प्रतिबुद्धः । तद्यथा-भाव से गौरव का त्याग, अनुत्तर सत्य प्राणियों के हितार्थ यथार्थ भाषण, अनुत्तर धर्मध्यान और अनुत्तर आत्मिक परिणाम से अपनी आत्मा को भावित करते हुए तथा इस प्रकार के विहार से विहरते हुए भगवान् श्रीवीर प्रभुको बारहवर्ष और तेरह पक्ष व्यतीत हो गये । तेरहवां वर्ष जब चल रहा था, उस तेरहवें वर्ष का उस समय ग्रीष्म ऋतु का दूसरा मास, चौथा पक्ष- वैशाख शुद्धपक्ष - अर्थात् वैशाख मास का शुक्ल पक्ष था, उसकी नौंवी तिथि को जंभिक नामक गाँव के बाहर ऋजुपालिका नदी के उत्तर तीर पर सामग नामक गाथापति के खेत में, साल वृक्ष के मूल में अर्थात् मूल पास के प्रदेश में रात्रि में भगवान् विराजे । उस साल वृक्ष के मूल के नीचे समीपवर्ती प्रदेश में, रात्रि के समय, कायोत्सर्ग में छद्मस्थ अवस्था की अन्तिम रात्रि के प्रहर में भगवान् आगे कहे जानेवाले दश महास्वमों को देखकर जागृत हुए। यथा
નિલેભિતા, અનુત્તર શુક્લલેડ્યા-જીવના શુભ પરિણામ, અનુત્તર સરલતા, અનુત્તર મૃદુતા, અનુત્તર લાઘવ-દ્રવ્યથી અપ ઉપાધિ અને ભાવથી ગૌરવના ત્યાગ, અનુત્તર સત્ય-પ્રાણીઓને હિતા યથા ભાષણ, અનુત્તર ધર્મધ્યાન અને અનુત્તર આત્મિક પરિણામથી પાતાના આત્માને ભાવિત કરતા તથા એ પ્રકારના વિહારથી વિચરતા શ્રી વીર પ્રભુને ખાર વ અને તેર પખવાડિયા પસાર થઈ ગયાં. યારે તેરમું વર્ષાં ચાલતુ હતુ, ત્યારે તે તેરમા વર્ષની તે ગ્રીષ્મૠતુના બીજો માસ–ચાથું... પખવાડિયુ -વૈશાખ શુદી એટલે કે વૈશાખ માસને શુકલપક્ષ હતા, તેની નામની તિથિએ જંભિક નામના ગામની બહાર ાજીપાલિકા નદીના ઉત્તર કિનારે સામગ નામના ગૃહસ્થના ખેતરમાં, સાલવૃક્ષની નીચે રાત્રે ભગવાન બિરાજ્યાં. તે સાલવૃક્ષની નીચે રાત્રિને સમયે, કાયાત્સગ માં છદ્મસ્થ અવસ્થાની અંતિમ રાત્રિના અંતિમ પ્રહરે, ભગવાન આગળ કહેવાનાર દસ મહાસ્વપ્ના જોઈને જાગ્યા. જેમ કે—
For Private & Personal Use Only
演興賞藏
दश महास्वझ
दर्शनम् । ॥सू०९८ ॥
॥३१६॥
ww.jainelibrary.org